This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
बिवी यादृष्टिकच्छेदत इवाइवध्वजः पपात भानुमान् (!) । अभिनव-
बन्धूकरुचिरसन्ध्यारक्तजलघरान्त र स्थगितर दनग्रहानी कमधोमुखप्रपीय मानलोकजी-
वितमधुमदोश्चलस्य कपोलादर्शसङ्क्रान्त रुधिर सिन्धुर कुलकर्णशङ्ख प्रकीर्णकनिकर-
क्षालितस्य काळरात्रिमुखस्य कालरात्रि मुखमनुकर्तुः शशाक शशाङ्कतानिव
शूरमुखारविन्दमुकुळनाय लुलितलोहित प्रेदेमलीन
महीभृतां
क्षत्रियसिंहमूर्च्छान्धकारदत्तसाहाय्यमिव सन्ततान सन्तमसन्तराणि निर्विश
 
सिवातपत्राणि
 
1
 
2
 
दिशान्धकारकवचिकास्वनीनिमिवाविभाव्यन् विरूपासु दि .... क्षतमज्जवसा-
मांसपङ्कपतिता गाढमूलोध्वस्तितानां ध्वजवनानामाश्रयति शिखरदेशादस्तगा-
लेपपिच्छिलपक्षपुटविक्षेपखेदकुलितोरस्तेनुलं चुचूषितरुषिरपूर्णलम्बोद... कदम्ब -
केसरशिरः कुण्डलेषु सान्द्रावल यहारमेखलेषु ( १ ) कालकर्मान्तिकेष्विव सङ्घाम-
प्रशंसावा चाटेषु भ्रमत्सु यातुधानेषु प्रसुप्तराजहंसे मूर्च्छाध्वान्तमुषितकुवलय-
विभागे सरसीत्र निरवतारे श्यामीभवति मागधानी के, दुष्कर कर्मपारहश्वानं
मालवेश्वरमभिभूय जयत्युद्दामहर्षवेगमुखरित ( विन्द बन्दि) वर्ग इव बन्धुवर्गे, झटिति
जातावेगा: क्लेशिनोऽपि बलवदाविष्टा इव हृष्टवालघयः स्तब्धवर्णा रथमसारथि
यथास्वमाकर्षन्तो दृश्यमानपवनवेगयाथातथ्या रथ्या राजहंसं र (थाने ? णाङ्ग)-
णादपोहुः ।
 
?
 
अस्पृष्टजनपदो चाध्वाना गहनाद् गहनं सरि सन्धेरचलसन्धिमा-
प (पन्त त)न्तो नक्तन्दिवमा परे (दारा) द्रवदच्छ चन्द्रकान्त शिखरवारि-
धारावते पावाळवलानुकारिणि पहचद्रकचग्रहमलीनपिण्डित इव तमसि नैशे
कस्मिंश्चिदभ्रंलिहलिकुचशाक व कुळवझुलनिचुलसालमालावण्डे दिव्योष घिमिरवन्ध्ये
कन्दरे मदवशकुटिनीडगलित कलकण्ठ पुलिन्दद्वन्द्वयुवतिमयामे यामवन्त्या प्रथमे
 
1. L. about 2 letters.
 
2.
 
3
 
11
 
११६
 
}}
 
3. L. about 3 letters