This page has been fully proofread once and needs a second look.

आचार्यदण्डिविरचिता
 
9
 
देवानुभावप्रतिघटितयथापुरराकृतिः प्रत्यगच्छत् । मूर्च्छया कीर्येव रुद्ध सकलाशया

.(रि ? री)तो रथतल्पशय्यां याति (समः स्म) स मानवेशः । तदा च क्वचित्तूर्य-

मिश्राः क (र्णी ! ण्ठ)रयाः क्वचिदश्रुगद्गदहाहाकाराः क्वचिदस्युद्धतानि प्रमोद

नृत्तानि, क्वचिदतिकृपणान्यवनपृष्ठ वेष्टनानि, क्वचिद्विविषदेवानुवर्णनानि, क्वचि-

द्विचित्राणि कृतान्तोप लम्भनानि, हर्पविषा(द) व्यतिकरादुभयानुरूप मिवाहवाङ्गण

तळमभवत् । अमुष्मिंश्च संयुगे न भारतसमर (य ? ) इवैको भीमगदाहतसुयोधने

पुत्राणामियत्ता, न गुरूणामपि कुल .... तो, न भीष्माणामपि शरशयन-

शायिनां सङ्ख्या, न शकलितानां शल्यानामवधि (र्नि? र्न) च्छिन्नानां वीरवाहना
 

 
.....[^
1
 
3
 
११४
 
....
 
]परिमाणः, न निहतानां लानां गणा (नि? न) निबर्हितानां बृहत्क्षत्राणां

प्रमाणं, न मथितानां जयद्रथानां पर्यन्तः । तथा च न दुश्शासनानां सङ्ख्या
 
5
 
....
 

 
न चित्रसेनानां पुरुमित्राणां न नन्दकानां न सेनापतीनां नालोचनानां

न लोलुपानां नोग्राणां न मीमानां न भीमरथानां न भीमबाहूनां न समानानां

न] विकटानां न दुर्जयानां न जयसेनानां न दुर्मुखानां न दुर्दर्शानां न

सुशर्मणां चारुचित्राणां विकर्णानां न पण्डितानां पातितानामदृश्यत
 

पारम् ।
 

 
अपि
 
च नैकोऽपि कृतवर्मा सकृपस्ततौपयायो ताश्रयतदशिखामणिग्रहण-

अमवीर मध्ये गौरमुपलक्षयामः । महबश्य सुतसोमाः सुदक्षिणाः केतुमन्त

सुशर्माण उत्तमौजसश्च क्षत्रियास्तत्र क्षयं गता गीर्वाणानाम् (१)।
 

 
कि बहुना, देवापुरतारकामययोस्तृतीय इव स महाइव वृतः ।

पतिकदम्बरोद्धूतर कासारलितमिव तावदम्बरतलमालोहिताय
तान्योन्यध्वज भरण-

 
-----------------------------------------------------------------------------------------
[^
1]. L about 4 letters.
 

[^
2.
 
]. ,, 3
 
,,
[^
3.
 
2)
 
....
 
}
 
]. ,, 24
 
""
 
7)
 
,,
[^
4]. L. about 4 letters.
 

[^
5.
 
]. ,, 16
 
.
 
29
 
,,