This page has not been fully proofread.

आचार्यदण्डिविरचिता
 
9
 
देवानुभावप्रतिघटितयथापुरराकृतिः प्रत्यगच्छत् । मूर्च्छया कीर्येव रुद्ध सकलाशया
.(रि ? री)तो रथतल्पशय्यां याति (समः स्म) स मानवेशः । तदा च क्वचित्तूर्य-
मिश्राः क (र्णी ! ण्ठ)रयाः क्वचिदश्रुगद्गदहाहाकाराः क्वचिदस्युद्धतानि प्रमोद
नृत्तानि, क्वचिदतिकृपणान्यवनपृष्ठ वेष्टनानि, क्वचिद्विविषदेवानुवर्णनानि, क्वचि-
द्विचित्राणि कृतान्तोप लम्भनानि, हर्पविषा(द) व्यतिकरादुभयानुरूप मिवाहवाङ्गण
तळमभवत् । अमुष्मिंश्च संयुगे न भारतसमर (य ? ) इवैको भीमगदाहतसुयोधने
पुत्राणामियत्ता, न गुरूणामपि कुल .... तो, न भीष्माणामपि शरशयन-
शायिनां सङ्ख्या, न शकलितानां शल्यानामवधि (र्नि? र्न) च्छिन्नानां वीरवाहना
 
1
 
3
 
११४
 
....
 
परिमाणः, न निहतानां लानां गणा (नि? न) निबर्हितानां बृहत्क्षत्राणां
प्रमाणं, न मथितानां जयद्रथानां पर्यन्तः । तथा च न दुश्शासनानां सङ्ख्या
 
5
 
....
 
न चित्रसेनानां पुरुमित्राणां न नन्दकानां न सेनापतीनां नालोचनानां
न लोलुपानां नोग्राणां न मीमानां न भीमरथानां न भीमबाहूनां न समानानां
न] विकटानां न दुर्जयानां न जयसेनानां न दुर्मुखानां न दुर्दर्शानां न
सुशर्मणां चारुचित्राणां विकर्णानां न पण्डितानां पातितानामदृश्यत
 
पारम् ।
 
अपि
 
च नैकोऽपि कृतवर्मा सकृपस्ततौपयायो ताश्रयतदशिखामणिग्रहण-
अमवीर मध्ये गौरमुपलक्षयामः । महबश्य सुतसोमाः सुदक्षिणाः केतुमन्त
सुशर्माण उत्तमौजसश्च क्षत्रियास्तत्र क्षयं गता गीर्वाणानाम् (१)।
 
कि बहुना, देवापुरतारकामययोस्तृतीय इव स महाइव वृतः ।
पतिकदम्बरोद्धूतर कासारलितमिव तावदम्बरतलमालोहिताय
तान्योन्यध्वज भरण-
1. L about 4 letters.
 
2.
 
3
 
3.
 
2)
 
....
 
}
 
24
 
""
 
7)
 
4. L. about 4 letters.
 
5.
 
16
 
.
 
29