This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
११३
 
संरम्भक्षुभितशोणितपुरौ माधवनिदाघाविव सितातिमुक्तपाटलौ महाध्वजधूलि -
करणपक विप्रहाभ्यमलीमसपटुकरणौ मण्डलित महाघन्वानावपि पीताम्बुलतगा-
विव विदेहमातुरागोद्भावितमन्दौ (?) रुद्र जनार्दनाविवानिरुद्धकृत बाणकलह क्षुमित-
शोणितपुरौ परस्परशक्तिच्छेदनाव प्यच्छिन्नविजृम्भमाणशक्ती नृत्यन्ताविव युद्ध-
रङ्गे चिरं चिक्रीडतुः ।
 
रथपदकमलमाधवी कुचक लशग लितकालागरुपङ्कपत्रमङ्गसङ्क्रातिचित्रे चित्र-
कर्मा मगधराजो मालवेश्वरस्योरंसि अशनिम (हेरि ? द्रावि) वाखण्डशक्ति शक्ति
परेण रंहसा चिक्षेप । जग्राह च मनसि मानसारं वल्लभेवातिरक्तहृद (य ? या ) ।
मूर्च्छापगमोपचारेण च पर्यश्रुखजनसम्पादितेन चन्दन ( ज्व ? )तालवृन्तादिना
प्रत्याश्वस्तः सर्वप्रकारमात्म ( ज ! ब)लेन मानुषेणाजय्यमेव राजहंसमाकलय्य
हीत इव किञ्चिदत्यभि (वा ? मा) नादनन्यगतिरामर्दकप्रसा(दा? ) दलब्धमान गर्भ
श्रीगर्भ सस्मार सपत्ननिबर्हणाय ।
 
अनन्तरं च तमातपन्तम् अग्निशिखावलीभिः प्रसारयन्तमिव
जिहासहस्राणि, रक्तचन्दनचर्चा मिश्चर्चयन्तमिव नभस्तलं, (वह बा) लातप-
राजिभिश्च रर ? ज) यन्तमिव दिव्मुखानि सन्ध्यारागमृजाभिभावयन्तमित्र
मेघपटलानि, रुधिरस्त्रोतोभिः पूरयन्तमिवाण्डकपालोदरम्, उदीर्णरणोष्मधूम-
विसरविद्राणविद्याधरम चिरङ्गारितग्रहगणमन्वगणःकृपाणमन्तःकरणे कृतनमस्कार-
मानीत महाकाळमनारतं परमेण समाधिनातिसतो यथापुरमपचित प्रयोगयास्त्रमालया-
लवशश्चकर्त(?) ।
 
स तु शकलैः कुलिशैरिव सकलकुल शैलगिरिमर्माणि गात्राण्यस्य भित्म हवा
च सार (थि) मामहे वो ष्मण (!) पश्यत एव भयविस्मयभरमरितस्फुरित चेत सस्त्रिभुवनस्य
 
15