This page has not been fully proofread.

आचार्य दण्डिविरचिता
 

 
सच कणिभिनिर्दिश्यैर्नमदीपितैर्नान्येन वा कूटायुधेनारातिभिरभसावसं-
जघान । न च तेन शिलीमुखास्थलातिरू... अलिघ(?) न मुक्ता मुक्तकेशेषु,
कीर्णाः क्लीबेषु, न (ना?) आस्ता आसीनेषु, न विसृष्टा विपन्नाहेषु न नुन्ना
न (ने ? ते ) षु न योजिता निरायुषेषु न निक्षिप्ता: सुप्तेषु न दत्ता निवृत्तयुद्धेषु न
 
"
 
2
 
११०
 
प्रेरिता पर
 
न न प्रेरिता भूमपरिक्षतेषु न प्रहिता भीतेषु न प्रहताः प्राप्ता-
पत्तिषु न दमिता विगुणायुधेषु न पातिताः परावृत्तेषु न कलिता बालेषु न नीता
निष्कलेषु नाम्येष्वधन्येषु स्यापि स्पृष्ट। (?) ।
 
1
 
तथा च तस्मिन् धर्मयोधिनि क्षयं नयति विपक्षानीकनीतमत जे
पञ्चमारुतिवहमिव तथा विवृत्तमुत्तमाश्वमुग्रवलाहकं नाम समारुह्य राजन् जाम-
दग्न्यमर्जुन इव कार्तवीर्यो वीर्यवानाभवतिनाह्वयमानोऽधिपतिरुज्जयिन्या( ? ) ।
(नगरे ? मगधे)श्वरोऽपि समसमरसमाहितो हस्ते हस्तिभिपजां दत्त्वा हस्तिनागमङ्ग-
ग्रस्तसमस्त शत्रुशस्त्रग्रामं हेमकूटम् अधिरुह्य यथोक्तकल्पितमुक्त कर्णजन्यवाजिनं
मद्रवाहनमुपच(क्रि ! क्रमे) योद्धम् । उद्धरणे दर्पेण निवर्तिकानुवर्तन परिशोभा-
घिष्ठानैः प्रशेविभागगतिमार्गविनिर्गमसंस्थानप्रमाणचारेश्चक्रामरिचरितंश्चतुरचारु-
पारुं चतुरश्रकर्मनिष्ठमश्वद्वयं चारयन्तौ यथावकाशमष्टादशापिश्चारणः गणपरम्परा
लवनसञ्चार्यमाणार्यचरित चिरं चेरतुः (!) ।
 
"
 
तथाहि - सदोवेणिकावगाहनो गन्धर्वैर्गाहितौ श्रीमृतवज्रज्ञ नवलम्बिनौ
हरिभद्राष्टापदकरणचतुरौ चतुरगाभ्यन्तरौ कृत विनिवर्तनज लवर्येण क्रमविनीतौ
गोत्रारिणौ सुकृतायस्तिकोत्तरौ सुधामातिशयो दर्शितपक्षनकथ्यापतनाव किलां
बिलालेवस्यवललितोद्वेल्लनमालाकारौ विलासिनावित्र समरोत्सवस्यैकक्षणदृश्य-
1. L. about 12 letters.
 
2.
 
4
 
21