This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
तावच गळतापातिदूर (?) प्रविष्टदक्षिणदशमकोश कुलिशमीपत्कर।ळिताननेन
हेमकूटेन प्रतिगजमुखमुस्पीडनिपीडितोवृत्तरत्क्तपूर्णाक्षपुटमाक्षिप्य तत्प्राणाः पुन
राक्षिप्यन्त । क्षिमञ्च पिपतिषोपपत्तयोव (?) घूर्णमा (ने? न )विग्रहाद् ग्रहपतिरिव
पश्चिमाद्रेः समुद्रमिव सन्ध्यारुणं रणधरणितलमसुपटलवपुरवपुलवे निराज (?) ।
 
राजा च प्राणवेगनुन्ननानाराजोप्यऽसौ(?) संवर्तपवनपतौ पतिततूलाद्रि
कल्पः पपात । प्रतिवारणावलिप्तश्च हर्षवेगद्विगुणमदप्रवाहो हेमकूट स्त्रिपदीलास्म-
लीलान्दो(षि ? लि)तः प्रतिमलपराजितप्रवृत्त इव ज्येष्ठ ( म ? ) मल्लो मन्द्रमन्द्राणि
मगधराजसिंहनादमिश्राणि मागधानीकवीरकण्ठीरवोपबृंहितानि धीरधरं चकार ।
 
1
 
2
 
तस्मिंश्च क्षणे क्षपित वं मानसारमाकलय्याचलभक्तिप्रेरितं सकलमेव
रथतुरगमतङ्गजानीकमेकं राजहंसे जिघांसभ्यवारयत् (?) । अवाहनञ्च सवाहनो
हन्तुमनमि(क्षां? काङ) सन् 'आरोह तावदमिमतमनुकूलमङ्ग विस्रब्धं किमपि
वाहनम्' इति द्विषन्तमाभाष्य भ्रमयन्निभवतिमतिर मसान तिकातराणि
तदसुप्रासदानि वर्मकरं च लोकान्तरमुपरत पिशिता शिनान्यद्धृ पृधानीच गृधामण्ड-
लानि होतिखण्डनपातनविहाचे स्खबाहुदण्डं मन्मथित तुरग शतसहस्रं सकलमेव
संगृह्णाम घरणिमण्डलमशेक्षण द्रुताशेषं बभ्राम (!) ।
 
****
 
१०९
 
****
 
3
 
तस्य च नरेण न तोमरेण न मुद्गरेण न चक्रेण न कुं णेन-
न कणयेन, न दण्डेन न मिण्डिपालेन न मुत्सृज्या (?) न मुसलेन न शतध्न्या
न शक्तचा न शूक्रेन न पाशेन न परिघेण न परशुना न पट्टसेन न पत्रेण
न प्रासेन नासिना नान्येन वा केनचिदायु... भूतनर्मक निकरदुर पात-
तृप्तिनाप्यतृप्तेन!हूयत ( ? ) ।
 
4
 
L. about 1 letter
 
1.
2. Space for 6 letters left blank, 4.
 
3. Space for 4 letters left blank.
L about 12 letters.