This page has been fully proofread once and needs a second look.

...............[^1]न्योन्यस्योपपाद (न्तो ! यन्तौ ) शेषशास्कारमुक्तिषु संवर्त -
समीरमिवान्योन्य शृङ्गभ हे तोरुत्सृजन्तौ संरम्भदृष्टिदहनजाते.....[^2]लासानिले..
तरस्य रचयन्तो रक्तदृष्टिविसर्मपुत्पातवलाहकानिव चापहसन्तौ रोपपाव कपाका-
जरूपपा(त !)टलमदातिरेकमिव रु( ख ) घिरच्छलादितस्ततः क्षतमुखेः क्षरन्तौ
प्रनेतामिनतनिषण्णानतोह्ननादिमिर्चहुविषैश्च कापिराजमार्गे (!)रुच्चा व चैश्चरण-
विक्रमप्रकारैरावल्ति करपुटोत्क्षेपविभ्रमैश्च मतनृतमिव समीकवीथ्यामाचरन्ती
वैश्मयावित्रातिचिरमयुध्येताम् ।
 
न तथा पुरुषकेसरिकरचपेटाभिपाता भयावहाः, (न तथा ) महावराहपोत्र-
प्रहाराः, न तथा निष्ठुराणि यममहिषविषाणकोटिताडनानि, न तथा महां-
महावराहाः प्रलयानिलहतकुलशृङ्गभङ्गाः, यथा तयोर्महागजयोरै रावतरदनकर्म-
कदर्थनक्षमा दर्शनप्रकाराः(?) । तौ च तयोरमिनिषादिनावुद्यतासि विद्युत्वन्ता-
विवामरगिरिप्रथमघामा (ना) वराजिषातामकृषतां च ।
 
इतरेतरस्य शरशतशल्यश कलशल्क सञ्चयातिर चित कवच कार्कश्येपु स्थैर्य-
वत्सु गात्रे वत्रासदृढातिगाढकर कठोरघारिणि (!) स्फुरितस्फुलिङ्गजालतया शीर्ण-
कपिलकेसराणां कुपितलक्ष्मी कर्ण कुवलयमहाराणा मिवानुकारकाणि खड्ड़लता-
ताडनानि च तदनलम [कृपाणधारोच्चलितरुधिरश कर निवहलोहितायमानं च
तयोः शरीरमानीलमहोरगाभिघातज्वलित चलशिखाकलापकवचितस्य जनमेजय-
सत्रजातवेदसोऽन्वात् ।
 
अवनमय्य तु प्रतिद्विरदवदनमुद्विसरदशन कोटिरेखोल्लिखितमस्तक पिण्ड-
मास्मानेकानेकमदनातुश्वरवधूद कण्ठग्रहस्य कण्ठग्रहं मगघराजस्य कर्तुमभि-
ललाष मालवेन्द्रः ।
 
-----------------------------------------------------------------------------------------
[^1]. 6 folios are missing here.
[^2]. L. about 13 letters.