This page has been fully proofread once and needs a second look.

बलाक्षिकैः पत्रायमाननालिकैरू.....[^1]पित्यामलककलशायने कबन्धकैः पञ्चाशत्-
षष्टिपालिकैः(?) स्वप्रमाणानुरूपैश्छेदन भेद नबन्धनपट्टन लेखनकृन्तनवेष्टन .... [^2]रशुं
तले परिगतमलातचक्रमशनिं विद्युत्क्षिप्तं नागाक्रान्तं लातावतै क्षोमयमथो भटमुसलं
विद्युद्दण्डमंसा......[^3] कुरङ्गं भुजबन्धुचाकान्तात् ( ? ) परिक्षिप्तवारणमुल्लेख्यमलेख्यं
कुन्जनमवकृन्तनं यमदण्ड मिडिपालं राषिकानुकश्रोणिपरिंगत मास्फोलं बाणो
.....[^4]स्पृहं जा......[^5] चित्रक्रियाः क्रमाद् दर्शयन्त, कारणातिशयांश्च वृश्चिकं पश्चावर्त
देवदण्डं चक्रदण्डःवर्त कालदण्डं नागाकान्तं देवाकान्तं भृतभेरी गूढनेण्डं भुजाकान्नं
स्वस्तिकं सिंहाक्रान्तं गव्याविद्धमलातचक्रं च विरचयन्तो मरणनिचमूलाघाता

आचार्यदण्ड विरचिता
 
....
 
.
 
श्वे
.....[^6]ञ्चेद्यभरणं कुरङ्गवारणं स्वस्तिकचारणं विक्षितवारणं ध्वजाक.न्तवारणं
रसरवर्तवारणमचलचक्रवारणं वालवारणं वारणवारणं यमदत्तवारणमसिकर्म-
वारणं पातनवारणमतिमन इव प्रावर्तयन् प्रकृतास्त्रकुता जश्ववर्तिनो(?) वल्गा-
मेकहस्तेनावलम्व्य स्येनं दवब्रहणं जठरावर्तनं चाणोत्कषणं मूलोत्तरं निवर्तन-
मूर्ध्वावर्तनं स्कन्धावर्तनमुलेख्यं वल्गुपी डेतं गूढामं पक्षपीडित स्वस्तिकं लशो-
त्क्षिप्तं लतावर्तनं विक्षिप्तमिति षोडशापि व (ल्गु ? लगा ) पर्यायान् यथावदाचरन्तः
कर्कटकासक्तवर्गाः चतुरश्रमेनिष्ठेप्वश्रेषूद्भगतान्यगतानपरिगतानालोहितवीची-
कृशोदानन्द्यावर्तः पक्षाश्रोणिमणिबन्चासनगण्ड मस्तक स्तिन। भिहृदय स्तन नलनेत्र-
विषयाणिविद्यानि तावन्त्येव च प्रतिभेद्यानि सन्निपातांश्चाधिकर्मसम्पक्षिणप्षे
रूपाः षोडशेव स्वञ्चीतप्रकृतविच्छन्द्रतक्षम्रान्तनोद्वर्तनं त्रिकरुपसिंहनिष्पांडिता-
घोमुखशाल परिसर्पणाकान्तकृन्तन पराक्रान्ताभिमुख सर्च कर्मपरावर्तनखेद ग्रहणाह्न -
 
-----------------------------------------------------------------------------------------
[^1]. L. about 20 letters.
[^2]. ,, 28 ,,
[^3]. ,, 20 ,,
[^4]. L. about 5 letters.
[^5]. Space for 7 letters left blank.
[^6]. ,, ,, 5 ,,