This page has been fully proofread once and needs a second look.

मलयमारुता इव ललितवल्लीनर्तनाः, सरित्प्रवाहा इव बाह्यावर्त (न?) शोभिनः

शुद्धिकामा इव गोमूत्रोत्सेकिनः, श्रुतिवादा इव भद्रगतिदर्शिनः, प्रलयवायब इव

सानुक्षणाः, मुरवा इव मधुराहतयः, स्वावयवा इवाकृष्टपृष्ठाहतयो भ्रान्तविधा-

वप्यप्रान्तयः(?) कुर्वन्तोऽपि कोर्परस्कन्थबाहुच्छेद्य कान्यच्छेद्य (र?)गा रचयन्तो-

ऽपि परोत्सङ्गमसक्तकं प्रहारिण: कालकल्पा अपि संरम्मोद्धृतपादाक्षिष्ठयम-

पाशाशनिपातना अगोना अपि गोशीर्ष मविप्रा अपि यज्ञोपवीतमु (प? द्व)हन्तो

नर्तका इव बहुपाननिवर्तनवाहूपवर्तनाः, तक्षाण इव स्वस्तिक क्रियानिपुणाः

सिंहनखा इव तिग्ममुखोल्लेख्यवारणा दृस...प्त.....[^1] इव तीक्ष्णपादावलिप्तवाहनाः

मृगया इव व्याघ्रानिवर्तनोद्यता: मृगाकारा इव श्यानतरुनो मृगा इव

चम्बपरिच्छादिका(?) वेलोर्मय इवाविरतास्फालनाभ्यन्तर पवर्तना मृत्युमिव

दर्पयन्तः प्रावर्तन्त ।
 
I
 

 
तुरङ्गिणश्च वेणुबेत्रपटारोहदेव तारु कालचन्दनस्पन्दना नखदिर शिंशपा-

मयाः पञ्चषट्सप्तहस्तमात्रानुण्डं हलनि च पौष्कलानि प्रोक्षलायतकम्रजाय

सानिषीनजायसतीक्ष्णधाराणिषविषमदलचेतसा शोकाश्वकर्ण करवीरखर्जूर तालोपलेषु -

पत्रगोजिह्वाननासंस्थानानि द्विचतुकधुत्तरदशाङ्गुलार्धव्यङ्गुरुङ्गुबइल,नि व्याघ्र-

नखस्यन्तुक्तैर्मषिमृत्तिकयोश्च समेन चूर्णेन निर्घोतनिर्मलानि व्यक्त विविधलक्षण नि

बैडूर्यमयूरकण्ठनीलोत्पलासितपुष्पकान्तिभिः प्रभाभिर्द्वितीयाका मित्र निर्ममाणः नि
 

मध्वादिछायोपकरणादिवक्षसरुचि बन्धयन्ति विनिचर्मचोपल.....[^2]न गन्धितया

सन्निहितसमरलक्ष्मीपरिमलमिवोद्भिरन्ति सुरातातिवोहद्भिर नुल्ब गमणिरजतरूप.
 

 
-----------------------------------------------------------------------------------------
[^
1]. Space for 5 letters left blank.

[^
2]. L. about 12 letters.
 
14