This page has been fully proofread once and needs a second look.

भूभुजां भुजाः । छिन्नेष्वपि चरणेषु पुष्कलागतिरभि.....[^1] नामक्लिष्टरुक्प्रपञ्चा-
न्यानि धूसरीबभूवुर्न यशांसि । मर्मदृढमहारविह्वलानां महौजसामुन्नति-
मत्यः प्राप्यघत्तन्तमूर्त (?) .....[^1] ।
 
........ [^3] विनयेनानुत्त।नेनापालितेनाकुब्जेनासर्वादिक्येनाकुञ्चितकर्णा-
लब्धोदरेण भुमेनामकम्पितेना रुचकारवस्था.......[^4] प्रलेपनाख्यैः पञ्चभिः कक्ष-
दोषैरकटाक्षता न पुरस्तान्न पृष्ठतो वा प्रविष्टेन विक्रेणवाचीकृतेनानु-
द्यतेनात्यनुद्यतेन च मत्तवारणा.... [^5]शकुवदुद्यतेनेोन्मेषनिमेषभ्रमण मुक्तनेत्रेण
कालकूणनिमीलितेनातिविवृतसंवृतोष्ठन, जिह्वालेहनेनादन्तदर्शनेनानुक्षिप्तभ्रुवा,
नासासङ्घायिणानतिहासस्पन्दने नामनाभदर्शिना दर्शनमनस्समाधानशोभिना मुखे-
नापिबन्त इव लक्षमनयुच्चातिनी चमङ्गुळीभित्रिभागतः संस्स्रुताभिः कालि
काभिरिवातिश्लिष्टाभिरगृहीतचापमध्या नात्युच्चातिनीच म भूमिकटुग्मर रूर स्स्थलोदर
नीविकेषु कराळेन पुङ्खिना तलकृतपुङ्खसाम्येषूद्भूतादिदोषमुक्तेषु हतावेवेषून्
क्षिप्तमप्रवेपितमच्छावघट्टनमनत्युत्तानकल पुषमन्याभिचामर मेकैकदीयमानसायकाः
सन्धाने च न परिलोलयन्तः पुन पर्वणा सन्दधानमुष्टिभ्यां घट्टयन्त्वेन सज्य-
मानसन्दियमाना न प्रवेषमाना न कार्मुकामजिनोत्क्षिपन्तो नावक्षिपन्त नामृष्ट-
प्रमृष्टमप्युच्छिन्नमखण्डितञ्च सन्दधाना धर्मार्ता इव घनकर कोद्भासिनो वरुणगणा
इवावृत्तपश्चिमोपस्थानाः सुवंशा इव द्वर्जिताकटुण्ड स्पर्शदोषाः धर्मपरास इव
दुर्गतिपतनपरिहारिणः परम्पराचक्रमिव खडभ्रमतोऽप्यष्टादशसु खड़चारिषु
चतुरश्राः प्रस्फुटप्रकीर्णपक्षाश्चन्द्रयोगा इव दर्शितवैशाखगतयः सुभाषित-
प्रकारा इब साध्वालीढगतयो, लाभोत्कटा इव बहुभृङ्गित प्रत्यगतोज्वला: (१),
 
-----------------------------------------------------------------------------------------
[^1]. L about 20 letters.
[^2]. L about 26 letters
[^3]. One folio is missing here
[^4]. L. about 18 letters.
[^5]. ,, 11 ,,