This page has been fully proofread once and needs a second look.

आचार्य दण्डिविरचिता
 
भूभुजां भुजाः । छिन्नेष्वपि चरणेषु पुष्कलागतिरमिभि.....[^1] नामक्लिष्टरुक्प्रपञ्चा-

न्यानि धूसरीबभूवुर्न यशांसि । मर्मदृढमहारविह्वलानां महौजसामुन्नति-

मत्यः प्राप्यघत्तन्तमूर्त (?)
 
2
 
१०४
 
.....[^1] ।
 
........ [^
3
 

 
] विनयेनानुत्त।नेनापालितेनाकुब्जेनासर्वादिक्येनाकुञ्चितकर्णा-
4
 
1. L about 20 letters.
2. L about 26 letters
 
3, One folio is missing here
 
1
 
5
 

लब्धोदरेण भुमेनामकम्पितेना रुचकारवस्था प्रलेपनाख्यैः पञ्चभिः कक्ष-

दोषैरकटाक्षता न पुरस्तान्न पृष्ठतो वा प्रविष्टेन विक्रेणवाचीकृतेनानु-

द्यतेनात्यनुद्यतेन च मत्तवारणा.... शकुवदुद्यतेनेोन्मेषनिमेषभ्रमण मुक्तनेत्रेण

कालकूणनिमीलितेनातिविवृतसंवृतोष्ठन, जिह्वालेहनेनादन्तदर्शनेनानुक्षिप्तभ्रुवा,

नासासङ्घायिणानतिहासस्पन्दने नामनाभदर्शिना दर्शनमनस्समाधानशोभिना मुखे-

नापिबन्त इव लक्षमनयुच्चातिनी चमङ्गुळीभित्रिभागतः संस्स्रुताभिः कालि

काभिरिवातिश्लिष्टाभिरगृहीतचापमध्या नात्युच्चातिनीच म भूमिकटुग्मर रूर स्स्थलोदर

नीविकेषु कराळेन पुङ्खिना तलकृतपुङ्खसाम्येषूद्भूतादिदोषमुक्तेषु हतावेवेषून्

क्षिप्तमप्रवेपितमच्छावघट्टनमनत्युत्तानकल पुषमन्याभिचामर मेकैकदीयमानसायकाः

सन्धाने च न परिलोलयन्तः पुन पर्वणा सन्दधानमुष्टिभ्यां घट्टयन्त्वेन सज्य-

मानसन्दियमाना न प्रवेषमाना न कार्मुकामजिनोत्क्षिपन्तो नावक्षिपन्त नामृष्ट-

प्रमृष्टमप्युच्छिन्नमखण्डितञ्च सन्दधाना धर्मार्ता इव घनकर कोद्भासिनो वरुणगणा

इवावृत्तपश्चिमोपस्थानाः सुवंशा इव द्वर्जिताकटुण्ड स्पर्शदोषाः धर्मपरास इव

दुर्गतिपतनपरिहारिणः परम्पराचक्रमिव खडभ्रमतोऽप्यष्टादशसु खड़चारिषु

चतुरश्राः प्रस्फुटप्रकीर्णपक्षाश्चन्द्रयोगा इव दर्शितवैशाखगतयः सुभाषित-

प्रकारा इब साध्वालीढगतयो, लाभोत्कटा इव बहुभृङ्गित प्रत्यगतोज्वला: (१),
 
....
 
....
 
""
 
4

 
-----------------------------------------------------------------------------------------
[^1]
. L. about 1820 letters.
 

[^2]. L about 26 letters
[^3]. One folio is missing here
[^4]. L. about 18 letters.
[^
5.
 
]. ,, 11
 
.
 
,,