This page has not been fully proofread.

अवन्तिसुन्दरी 4:
 
गृथबलकङ्ककड़का क़(हा ! भा)
सादीनामुग्राण्ड जानामुप्रतमेन विरुतेनावृज्यमान
कोलाहूलमतिबहळरजस्सम्भा (रम ? रा)न्धकारितम नवरतविपरिवर्तमान विविध शस्त्र-
जालसङ्कुलमिव दिव्यवराहरभसपोत्राभिघातवारिता धाराण्डकपालपृष्ठस्य तपस्विने -
ऽपि वेवेष्टमानमहोरगपरम्पराणां गणतलमनुकरोतिस्म मूलरसाल
 
2
 
Ma(504
 
PUS
 
ततश्च विसब्षसम्प्रहार किया विधातरोषितेनेव सोष्मणा । वीरविग्रहप्रवृतेन
रक्तस्रोतसा" मित्रमूल: "शनिश्शनेरुपर्श (शी) में रणराशिः । विरजसि मनसव"
मनविना शस्त्रालीकप्र काम निर्मल प्रकाशित शिसशस्त्र परम्पराइंसहती: तिगुणैमा-
दिदीपिरे शूरा इन सौ मरीचयः तेव्यान्यपि यस्यापिका ॥
प्रयतगुणान्यप्यरन्त्राण्यप्यङ्गभूताम्बपि गुप्तममण्यपि वर्माकर्णिजप प्रदाय
 
इव संहतान्यसङ्गपातनोमिन्दति तीक्ष्णा महासय: (?) ।
 
प्रज्यदलु उक्लमेनु
सतोमारा की
 
S
 
आवश्रपीतासु प्रतीयमानाः- मलयाय पेतुः प्रोलघुपातं पतङ्गः
प्यभीरववरानशकमभ्यद्रवद् भगवान् (?) । भटजनकररानुवर्तिनो-नखराः किसलब -.
मिब रिपुहृदयमय कठोरमपि दारुणा दारयाम्बभूवुः । भूमास्पदनिवामधे
बहुगुणाधिष्ठित मन्योन्यधिषये जनमामासुः सिद्धिमहीन रूपाः शक्तयः । स्पृहा
वन्तोऽपि प्रसादिषु न विमानमीषुः सरपुरुषाः प्रजनप्रवृत्तस्यन्दनासुब्रमः-
कबधासु बहिलिष्टलाव- दवा - तानामिररक्षुः वंशसम्पत्राः मनसः सुमनसा-
मुपरि (प) तद्धिः परुषपक्षशब्दैः शिलीमुखे धनीव मुखनिबन्धमान्यपि यत्नजीवि..
तान्यविकचानि बालकमलानीव: निर्दय मलूयन्त लोकस्यापि, पीनकर्णिका नि
शिरांसि बाघज्वलनज्वाल।मिरिव पान संभृतयतिभिः (?) क्षयकालविनम्भिताभिः
 
समारम्भितप्रहरणावली भिजवलोकं संहर्तुमसंह तैः 'कल्पापायवायुभिरिव '
कुलगिरयो महायुधैरपवर्जिताः परितः पतन्तः स्कुरितरत्नकटका मुवमकंम्पयन्
 
E
 
P
 
1. L about 3 letters
 
t
 
.
 
?