This page has not been fully proofread.

१५०२
 
आदरचिता
 
रुचालोकमाकाशमावृत्य
 
व्य जम्मतोमं रूलिपातक्षीणजन्मा। महावरा हर्केसर-
र्निकस्कबुरः परागसङ्कातः यंत्र सप्तमेव लिखितंमित्र.... बघिरमि(वशे ? वाच)
तनीभूतमिव च निष्प्रातमूढ पता कनाद्रय (इव:) क्षणामवावतस्थ ।
 
1. पुनरतिसत्त्वत्या निगृह्य तां तामसी विकृतिमा...न्धकारे
कविमईकल्पः क्षणवर्ततातिषोर सम्प्रहारः।- ऩदा च दारयतेव रोदविधुः
 
:
 
9
 
d
 
बर्णकोणनिर्दयप्रह... न भिन्दतेव.... राणि प्रचण्डदण्ड निघातमुखरितानां
भेरीणां भैरवेण (रवेण) पाटयतेव श्रोत्रपुटानां मदताधिकाना (?) धू (र्जिनि? जेटि)-
ठाण्डवासपटीयसा ... नामारटितेल दर्पध्मातत्वरप्राध्यमानानां प्रस्त
समस्तब्रह्मस्तम्बेनाम्बुजानामम्बुनामचडच्छिचदा ( ? ) पातभी ना कुलकुवलयापीड
पीटका(र.रानु)कारेणारणितेन, वाद्यमाननाना वादिननाद मेदुरेण मृत्युदेवता-
राजनोद्गीतेन, नृत्यतः (स्फु ? म)टवर्गम्य वर्धमानसुराङ्ग नाजनाङ्गञोत्कण्ठेन कण्ठ-
रवेण खरखलीनखणखणारणितकलितेन खुरपुटपतनवाचाटित विकटघरणिष्टष्ठ
बृद्दानां घुरुघुरुमाद्भिकानिर्घोषध घरेण हेलाहेषितेन पनिकुञ्जरस झटझटाय-
मानदशनकोशानामशनिपात्मीषणेना ने कशस्त्रपातव्यतिकर वस्तभृङ्गवृन्दोन्मुच्य -
मानगण्डमण्डलानां डिण्डिमखरस्यूतेन मातङ्गानां गरीयसा गर्जितानुस्वरेण,
परस्पररास्फालशक।लेत कोणकूबराणां स्थानामप्रतियातमांसलेन सङ्क्रीडितेन, सु
भोद्दण्ड पीडितानां कर्णज्वरकारिणा कार्मुकाणां टकतेन कर्ण विकृष्टमुक्ताना-
मुक्केन जनवर्धितेन (?) लुप्तनभस्तलाम्वरं पततां पतत्रिणामतिखरेण हुङ्कारेण,
करिकरचरणनिर्भज्यमान कलेवरास्थिसङ्का (ट? त) पटपट शब्दमिश्रेण ( व ? ) श्येन-

 
5
 
1 L about 22 letters
 
2.
 
30
 
सौ(प्ति)-
सौ(स्ति:प्ति);
 
3, 4. The two lacune cover
 
about 25 letters
 
§. 2
 
5.L
 
"}
 
-