This page has not been fully proofread.

आचार्य दण्डिविरचिता
 
2
 
रजसोनिरस्ताम (य)त्वात् समरसबहुळा विषमरस विरळा: खररसविहिताश्च
कसतसृक्वणो (?) द्वाभ्यां त्रिभिश्चतुर्भिः श्रेण्याञ्च ललाटे स्तुवदानेनेनैकेन नि (?)
देवमणिनाम्ना कण्ठे चैकेन रोचमानाख्येन बाह्वोर्द्वीभ्यामद रन्ध्रयोः,
मेखलासमाख्याभ्यां चतुर्भिश्च बक्षसि प्रदक्षिणे स्निग्धवगर्णेन नामैरमहद्भि(!) ध्रुवै-
श्यापरैः प्रपानादिसम्भवै ....गशतपदीबीभि (!) श्चानन्दिताभिरा नन्दित स्थान जन्म-
मिश्चालङ्कृता: स्थिरसुबहळबहुवर्णया चापार्थिव्या स्निग्धस्तया चोदक्या...
काश्याञ्च रूक्षत्वितन्वी (?) मस्पृशन्तः शरीरसत्त्वगतिवर्णगन्धस्वरप्रभोपपन्नाः पञ्च-
षट्सप्ताष्टनववर्षाभ्यन्तरराश्चतुरश्रा दिक्षु कर्मस्वनेकभेद नियुक्ता वना-
मोगा इव श्रीवृक्षकाभिलाषित। (१), सुरप्रासादा इव स्वस्तिकवर्धमाननन्द्यावर्त
(मानाः ?) सङ्गताः, वर्णा इव स्वरव्यञ्जनलक्ष्याः, वर्षादिवसा इव दृश्यकाळिकाः,
सरत्तीरभाभापीतिवारुणीचा रुसन्दर्शभाजो च ( ? ) बहुळपक्षा इवाशुक्ला: सुनिमि-
चोदया इव कल्याणवेदिनः, कल्याणवासा इव दर्शनीयाष्टमङ्गळाः, सिन्धु-
प्रमुखदेश्या अध्यदृश्यमुखाः, शुक्तघावर्ता लङ्घनोचिता अध्यकृशविग्रहाः,
सरन्ध्रा अप्यपेतसकलदोषाः प्रलय पवनवेगाभिष्यन्दबम ( नि ? न) निर्मिता इव
सर्वभोगभाजो वाजिन इति ।
 
1. L. about 12 letters.
 
2.
 
28
 
19
 
4
 
1
 
1
 
अथ राजा यथानुरूपमूर्जिताभिः सहार्थपूजिकाभिः स्तम्बेरमान्
तुरङ्गांश्च कुलपुत्रेभ्यः संविभेजे ततश्च स्वाभिप्रसादस्वीकृतप्रीतिषु प्रति-
पालयत्सु समरमुत्सवं दिवस मिव प्रवीरेषु, तमुखश्रुतार्थेन द्विषताभ्युपेतयोद्धव्य
सङ्घामाद्दिग्देशकालयो(?)रुमयबलकुलपुत्रका (पा? ५) दानघोषणपवितस्ततः प्रचार-
तेषु वामरग्रहणे वर्च्यमानेष्वायत्रेषु पूज्यमानेषु वाहनेषु दीयमानेषु
 
....
 
"
 
3. L about 25 letters
 
4.
 
14
 
21