This page has been fully proofread once and needs a second look.

९१
 
तानि ....[^1
 
आचार्यदण्डिविरचिता
 
• तानि
] प्रकाशनकेशवालनीलिमोपपन्नानालक्षयानुकृतघनम घिसम-

हिमाचलशिलापुञ्जानञ्जमूर्धजान् ( ? ) ।
 
....
 
2
 

 
त इमे भवत्प्रभाव ....[^2]शोचिषो विकचमोचपुष्परोचिषः पाकरक्त-

कर्कन्धूफलरुचः प्रवालाताम्र वाला बलारिगोपलोहिताश्वणो (?) वर्णानुवर्णिनः

कालव....[^3] कारा कल्पान्तानलशिखाकलापकल्पाः कालवालाः ।
 
3
 

 
तेऽमी त्वद्यौघवीरविततायोषना वधूत यौषेयाधिपोझिताः मृष्टभालकशालि-

शुकचक्रवाकपद्मकेसरकुण्डनच्छवयो हरिवर्णानुवर्णा: ( ? ) संवर्तपवनभमकनक-

शैलशिखरविभ्रमा बभ्रवः ।
 
-
 

 
त इमे त्वदश्वबलरजोवश्यायरुद्धाकाशजनित युद्धनैराश्यय वनेश्वरप्राभृती-

कृता महेन्द्रचापचारवः शिरीषकुसुमदामश्यामळा हरिताळरजोरा जिरोचिष्णवः

सुबर्णयूथिकासवर्णाः कृफलाकान्तयो हारितवनहारिणश्च बालनळिनवर्णनिर्मित-

वेदिवसमापादयन्तः(?) पीतव(र्गाः ? र्णाः) ।
 

 
त इमे तुमुलसम्प्रहारकातरतरळहारहरिता निलरोम निहित (?) लोहितत्वचो

मयूरगळवर्णाः ।
 

 
तेऽमी त्वत्प्रता ( प )विषाविषह्यवेगमेषजभावभीताभिषहविषश्व( ? )नाथ-

प्रेषिताः म्फुटितपाटलि कुसुम गर्भशुभ्रशोणरोमाणः पाटलाः ।
 

 
तानिमान मलखड्दारितामन्दरोषोद्दाम कन्दरेशरुदत्परिग्रहानुगृहीता-

( इ ! न ) बधारय पुण्याभिषेकलम प्रयागवारिकणकरालितानिव कृष्णश्वेततनुतनूरुहं

दृश्यमा (ना)न् ।
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 26 letters.
 

[^
2.
 
]. ,, ,, ,,
[^
3]. L about 14 letters.