This page has been fully proofread once and needs a second look.

एते हि भवद्भुजशिखर समग्रमत्रस्ख सिन्धुवोगदू (?) .... [^1]भिमानेन त्वचरणाम्बुजरेणु-
चुम्बिचूडेन काम्बोजेश्वरेण विश्राणिता विद्रुमदुमोत्कर्णा इव साम्रकेसरलोम-
वालधित्वचः शोणाः ।
 
त इमे बाणा (व ? स) नसमानकालनामितेन वायुनाथेन (?) भयोपनीताः
काळालनधातु गुहानिष्कृषिता इव कृष्णवालधित्वचः सर्व रामां कालाः (१) ।
 
तानिमानलीकाहङ्कार गर्वदुर्विदग्धान् गान्धारपतेः प्राणतुल्यमा कृष्टा (न्)
निष्टप्तसुवर्णनिर्मितानिवाबगच्छ पीतकौशेयसन्निभवलामेरामत्वचो[^2] हरितेत्वै-
द्दण्ड(?)द्विरद बृन्दद(च ! न्त) कुलिशोद्धाव्य माननगरगोपुरार्गळ कप्रघटघटितोत्से के-
नाध्वराजेनोपायनीकृता हरिमणिशिलाप्रसूता इव शुकपत्रहरितरोमकेश बालत्वच:

पीताः ।
 
त एते त्वद्भुजदण्डभन्दरमथन सं (भूत) ज्वेरेष्ट सर्वस्वदानसन्धिना सिन्धु-
राजनोपहृताः क्रोडाङ्कारराशय इवाच्छाच्छहसितच्छन्ना घौतताम्रतमत्वचः श्वेताः
श्वेतरोमवालके (व ? स)शः कर्काः । तमिताः तादृशा एव दर्पदळितोह मतैलोर:-
कवाटा विघटनाप्रावृतेन विक्रमद्वारेण निष्कृष्टाः कृष्णबिन्दुजालकनसम्बाधजठर-
सक्थिवक्रासक्तभृङ्गकलङ्गितो त्फुल्ल शेफालिबनमहोराः कुकुंटा: (?) ।
 
त एते त्वद्दण्डामिपातचकितमेचकोपमेचकप्रतिप्रेषिताः तुषारवारि-
गर्भोषितगगनाभोगमासो मास्वन्मुक्त फलघवलवालकेशरोमाणो बलमिन्नीलत्वचः ।
क्रौञ्चत्रमतानेतान् भवद्गजकुला कुलितकूलोपकूलकालिताना कलितानेकवर्णकेश-
केसरवालधीनालोहिता ह्मसंबाधत्वचो विक्रमाकारानुरक्तसिंहवर्णान् ।
 
एते त्वत्प्रतापतप्ताचमुन्मुक्ता दन्तशरकंस कुमुदवर्णा श्रीनयी पुलिनहारा गौरा: (१) ।
 
-----------------------------------------------------------------------------------------
 
[^1]. L. about 4 letters.
[^2]. We may read वालरोमत्वचो॰