This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
1
 
एते हि भवद्भुजशिखर समग्रमत्रस्ख सिन्धुवोगदू (?) ....भिमानेन त्वचरणाम्बुजरेणु-

चुम्बिचूडेन काम्बोजेश्वरेण विश्राणिता विद्रुमदुमोत्कर्णा इव साम्रकेसरलोम-

वालधित्वचः शोणाः ।
 
९१
 

 
त इमे बाणा (व ? स) नसमानकालनामितेन वायुनाथेन (?) भयोपनीताः

काळालनधातु गुहानिष्कृषिता इव कृष्णवालधित्वचः सर्व रामां कालाः (१) ।
 
2
 

 
तानिमानलीकाहङ्कार गर्वदुर्विदग्धान् गान्धारपतेः प्राणतुल्यमा कृष्टा (न्)

निष्टप्तसुवर्णनिर्मितानिवाबगच्छ पीतकौशेयसन्निभवलामेरामत्वचो हरितेत्वै-

द्दण्ड(?)द्विरद बृन्दद(च ! न्त) कुलिशोद्धाव्य माननगरगोपुरार्गळ कप्रघटघटितोत्से के-

नाध्वराजेनोपायनीकृता हरिमणिशिलाप्रसूता इव शुकपत्रहरितरोमकेश बालत्वच:
 

 
पीताः ।
 

 
त एते त्वद्भुजदण्डभन्दरमथन सं (भूत) ज्वेरेष्ट सर्वस्वदानसन्धिना सिन्धु-

राजनोपहृताः क्रोडाङ्कारराशय इवाच्छाच्छहसितच्छन्ना घौतताम्रतमत्वचः श्वेताः

श्वेतरोमवालके (व ? स)शः कर्काः । तमिताः तादृशा एव दर्पदळितोह मतैलोर:-

कवाटा विघटनाप्रावृतेन विक्रमद्वारेण निष्कृष्टाः कृष्णबिन्दुजालकनसम्बाधजठर-

सक्थिवक्रासक्तभृङ्गकलङ्गितो त्फुल्ल शेफालिबनमहोराः कुकुंटा: (?) ।
 

 
त एते त्वद्दण्डामिपातचकितमेचकोपमेचकप्रतिप्रेषिताः तुषारवारि-

गर्भोषितगगनाभोगमासो मास्वन्मुक्त फलघवलवालकेशरोमाणो बलमिन्नीलत्वचः ।

क्रौञ्चत्रमतानेतान् भवद्गजकुला कुलितकूलोपकूलकालिताना कलितानेकवर्णकेश-

केसरवालधीनालोहिता ह्मसंबाधत्वचो विक्रमाकारानुरक्तसिंहवर्णान् ।
 

 
एते
 
त्वत्प्रतापतप्ताचमुन्मुक्ता दन्तशरकंस कुमुदवर्णा श्रीनयी पुलिनहारा गौरा: (१) ।
 

 
-----------------------------------------------------------------------------------------
 
[^
1]. L. about 4 letters.
 

[^
2]. We may read नावालरोमत्व चो.