This page has been fully proofread once and needs a second look.

आचार्यद् ण्डिविरचिता
 
प्रियदर्शनः प्रदक्षिणसमाचारस्तुरङ्गरनं मद्रवाहनो नाम जाहवप्रबाह इव
 
1
 

पुण्याबर्तः, वश्यतोऽपि वाचयन् भगीरथानुभावं(?) गुवाभूपाल.... [^1]हने विस्मय-

गरिष्ठा सुधाइष्टिरिव धवलयन्ती दिशः सबहुमानं पपात पत्युः ।
 
&
 

 
स तुरगपतिरमानुषानुभावो मा ( व इ ! वमि )वावबुध्य भर्तुः परि .... नन
[^2]नन
वरतखुरवलयत्रिविखितषष्ठमाघमामानेकश केस (क: र)सटमवस्थितस्फुरतरत्रो-

वरमा मन्द्रस्निग्धगम्भीरानुनादमधुरम ( भ ? हे ) षत । येन सकलमेव भुवन म)म्मसेव

हरिबिअष्टेन कुचविवर (?) मापु
(पू)रे ।
 

 
हर्थध्यक्षस्त्वम्यघत्त – पश्य देव तवानुरूपं युद्धसहायं भद्रवाहनम् ।

अतिबलोऽयम (न ?) तिशूरोऽतिमीमोऽत्यरत्तरश्च तिरश्ची तुरगुजाति जातस्य सा

भूमीति(?) । अहो तु चित्रमयमसावनेक मङ्गलप निर्मलप्रदक्षिणावर्त शुक्तिमुकुल-

सङ्घातशोभी दुग्धर । शिरिव सर्वरलसारसञ्चय सम्मतो विनापि निर्मथनश्रमादिह देवं

पुरुषोत्तमं लक्ष्म्या सहोपस्थितः । शक्यमनेनारूढेन मन्ये महेन्द्रोऽपि जेतुम् ।

अवजितो हि पुरासावारूढोच्चैःश्रवा (अ)पि बलिदानवेन्द्रेण । नामुष्य

मन्दरक्षुभितसिन्धुगर्भक्केशिवस्य जलप्रकृतेरीहशास्तेजोवर्ण (त्व ? ब) लजवा भवितु-

मर्हन्ति । जवप्रस्तावे चास्य स्वञ्जजवः प्रभञ्जनो भन्नपक्ष इव पक्षिणां

पतिर्निरुध्यमाना इव हरितो मन्दचारमिव च मानसं प्रतिभाति ।

वयस्थाश्चायं बासुदेवसवाणचालेशत्रुमक्ष मञ्जनक्षम इति (!) ।
 

 
तस्मिंश्च राज्ञानुमते लोकलोचनानुगते कमेण परेऽपि समुत्तस्थुरम्बर मेव

रंहसा तरङ्गयन्तस्तुरङ्गमाः । तांश्च सविनयोद्धृताप्रतर्जनीकं नि (भि ? दिं) शता

बलाधिकृतेनोप(चक्रमे) क्रमेण वक्तुम् । इतो दृष्टिदानेनानुग्रहः क्रियताम् ।
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 25 letters.
 

[^
2.
 
]. ,, 12
 
""
 
,,