This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
८९
 
पीडितसमाहितं शिरो बिभ्रदेकजमृदुविशदानुवालकोशकेसरमालया हरि-

शब्देनैव सहकेसरिणा गृहीतया विजयचिचामरिक्रयेव राजमानो

वृत्तयापि दौखन्धया गळन्निगाले निर्मासया शिरस्यभिपिण्डिताघमाहिता-

कुश्चितैयापाण्येवाहित विमानकारिग्रीवयोपपन्न: ( ? ) लिष्टदृढप्रतिपूर्णमांसळांसां-

)

सफलस्कम्बस्थिरबहळोचानपूर्ण विस्तीर्णवक्षा विमुक्तानुपूर्वशिष्टपीनबाहुन्नी मासे-

समाहितप्रतिच्छन्न जानुमांसळासिरा जारज्जुघनश्लिष्टजङ्घो(?) मृदुप्रतिस्तब्धवृत्त-

कूर्चेश्च जात्यन्तरितश्चारम्भद उपात्येन चलितलीलाकरणश्च ! ) बल्गदूर्जटिजटा-

चन्द्र इव दीर्घतीक्ष्णकचश्लिष्टकूपिको पुरोगसंसर्गिगम्भीराभ्यन्तरतलै (?) रवलीन -

घनबहलतुङ्गवृत्तैर्वार्त्ररिनील निर्मितैरिव लक्ष्मीवासधूलिस मुद्द्वैस्स रोगानपूर्वमण्डू कान्

वह द्भिरन्तः क्षीरिकम्पादिवातिस्निग्धवर्णैः प्रतिसामन्तमकुटमणिकरण्डनोचितैः

खुरमण्डलैरुपेतः शिवाकरत्वादिव वृत्तोर्ध्वघनपीनौ मेरौरुद्द (?) क्रोधवृत्तिरही-

नत्वादिव बंशोनतावक्ष्यविनतापूर्णपृष्ठलिष्टो ललित वल्गिलास्यस्थानस्वादि-

मृदङ्गारूपप्रतिच्छन्नाच्छिद्रपार्श्वो जाठराग्निर्जग्धोत्रजालजालजालत्वादिवात्युद्वन्धो-

दरश्चतुरश्रवृत्त्या समत्वेनाच्छिद्रतया जघनमजघन्यं दधानः (?) संयतत्वादि

वोच्चैर्वर्धितदीर्घवालमप्रावृत्तिकं च पुच्छमुद्वहन् त्रिवादिषु जवेषु चाघिकप्रमाण:

प्रौढादिष्वामयेषु च हीनो जङ्घादिषु धृमत्वे चातिसम्मण्डलो (?) बलरिपु-

रिव गुरुनिर्दिष्टकारी नृप इव यलोपचार्यो भारसहश्च मुनिवन्निष्क्रोधः
 
-
 

सुप्रसादी च पारमिव सत्त्वस्य जीवितमिव....[^
1] सो विभ्रम इत्र समरलक्ष्म्याः
साहस इव दर्पस्य सम्भव इव तेजसः सम्पत्तिरिव राज्यस्य जवोपदेश-
गुरुरिव मारुतस्य चारुतामूलमित्र चन्द्रमसः शुचिरुद्ग्रहा .....[^2] जननः
 
-----------------------------------------------------------------------------------------
[^1]
. L. about 5 letters.
 

[^
2
 
1
]. ,, 2
 
.
 
1
 
सुप्रसादी च पारमिव सत्त्वस्य जीवितमिव सो विभ्रम इत्र समरलक्ष्म्याः
साहस इव दर्पस्य सम्भव इव तेजसः सम्पत्तिरिव राज्यस्य जवोपदेश-
गुरुरिव मारुतस्य चारुतामूलमित्र चन्द्रमसः शुचिरुद्ग्रहा
 
DEG
 
-
 
.
 
2
 
.... जननः
 
,,