This page has been fully proofread once and needs a second look.

एते
ममिजानन्ति
 
सप्तमीमिव
 
2
 
आचार्यदण्डिविरचिता
 
पुनरभिजा......[^1] कुशा गणयन्ति, न संज्ञामाद्रियन्ते, नात्मान-
ममिजानन्ति केवलमविरलविस्तृतखिता(?) जगदुत्रासयन्तः संमिन्नमर्यादानां

3
सप्तमीमिव ..... [^2] ।
 
विभञ्ज्य सन्दर्शिते यथास्वं स्थानानि राजाज्ञया गजनिकाये[^3] राज्यसर:-
पुण्डर किमार्जुनेयो (!) हरवृष इवातिबर्मा समसंस्थानस्त्वकेसररोमस्थल.....[^4]
फेनधबलेन घबलिना क्षीरोदनो चैः श्रवशङ्कयानुबद्ध्यमानः कटकलग्नाभ्यां
कैलास यक्षाभ्यामभ्यधिकचलप्रमाणाभ्यां पाणिभ्या मुभयतोष्ठित्वो
 
1
 

 
"1

वेगरोघरोषदंश्यमानद(र्श ? श) नखणखणायितमापरदिव ( ? ) रंहोबेगाकृष्टमिव च
दीर्घीकृतदीर्घविशालस्निग्धयोरुद्वान्धवबन्धवैषम्य दोषमुक्तयोर्ने त्रयोरुत्कवचकर्णिका -
रप्रमेण पिकलनिम्ना जातरूपद्रवेणेव लिप्यमानमर्कपादस्पर्शरुषेव सन्ततस्फुरित-
वृत्तमध्योन्नतप्रैौढपल्लवमुत्त।नघटनकर लसुव्यञ्जनानां स्थिरमूलतयेव परिपूर्णानां
मुरूरार्जुनाभ्यन्तगनतानां ( ? ) तद्वर्णानां च दंष्ट्राणां फेनपाण्डरेण प्रभाप्रवाहेण
गगनल इनसमयलग्नं शरदभ्र कुलमिवोद्गिरदुत्तानायतपृथुलसमतलेन शौर्यचङ्क-
मणाकणेनेव ललाटतटेनेव तारुण्यमिव वालीनतराभ्यां क्षुद्रतयेव तीक्ष्ण-
वृत्ताभ्यां रोमशाम्यां दर्प....[^5] कुभ्यामिव कर्णाभ्यां विक्रमद्रुमप्रवालमर्येव दीर्घ-
कॉमलताम्रया जिह्वया, रक्तानुपदिग्धः शुद्धत्वादपूर्वया धूनया (?) समेतमायता-
नुवृत्तयुक्तापचितनुचक्रश्मश्रुचिबुकमालोहित तनुलेखं विपुलतालु समचतुरश्र-
वृत्तप्रवानमवलीनतलम्ब( ? ) पीनदशनच्छद मच्छिद्रविमुक्त लक्ष्णसृक्क पंवृतास्यमति-
सुरभिमुखं दधानः शुभराशित्येव दर्शितमू (र्ध्वा ? घ) त्रति कृतोद्वन्धनमध्य-
 
-----------------------------------------------------------------------------------------
[^1]. L about 36 letters.
[^2]. ,, 20 ,,
[^3]. The construction is unintelligible.
[^4]. L. about 6 letters.
[^5]. ,, 1 ,,