This page has been fully proofread once and needs a second look.

८८
 
वं
 
ते
ममिजानन्ति
 

 
सप्तमीमिव
 

 
2
 

 
आचार्यदण्डिविरचिता
 

 
पुनरभिजा कुशा गणयन्ति, न संज्ञामाद्रियन्ते, नात्मान-

केवलमविरलविस्तृतखिता(?) जगदुत्रासयन्तः संमिन्नमर्यादानां
 

 
3
 

 
विभञ्ज्य सन्दर्शिते यथास्वं स्थानानि राजाज्ञया गजनिकाये राज्यसर:-

पुण्डर किमार्जुनेयो (!) हरवृष इवातिबर्मा समसंस्थानस्त्वकेसररोमस्थल....

फेनधबलेन घबलिना क्षीरोदनो चैः श्रवशङ्कयानुबद्ध्यमानः कटकलग्नाभ्यां

कैलास यक्षाभ्यामभ्यधिकचलप्रमाणाभ्यां पाणिभ्या मुभयतोष्ठित्वो
 

 
1
 

 

 

 
"1
 

 
वेगरोघरोषदंश्यमानद(र्श ? श) नखणखणायितमापरदिव ( ? ) रंहोबेगाकृष्टमिव च

दीर्घीकृतदीर्घविशालस्निग्धयोरुद्वान्धवबन्धवैषम्य दोषमुक्तयोर्ने त्रयोरुत्कवचकर्णिका -

रप्रमेण पिकलनिम्ना जातरूपद्रवेणेव लिप्यमानमर्कपादस्पर्शरुषेव सन्ततस्फुरित-

वृत्तमध्योन्नतप्रैौढपल्लवमुत्त।नघटनकर लसुव्यञ्जनानां स्थिरमूलतयेव परिपूर्णानां

मुरूरार्जुनाभ्यन्तगनतानां ( ? ) तद्वर्णानां च दंष्ट्राणां फेनपाण्डरेण प्रभाप्रवाहेण

गगनल इनसमयलग्नं शरदभ्र कुलमिवोद्गिरदुत्तानायतपृथुलसमतलेन शौर्यचङ्क-

मणाकणेनेव ललाटतटेनेव तारुण्यमिव वालीनतराभ्यां क्षुद्रतयेव तीक्ष्ण-

वृत्ताभ्यां रोमशाम्यां दर्प.... कुभ्यामिव कर्णाभ्यां विक्रमद्रुमप्रवालमर्येव दीर्घ-

कॉमलताम्रया जिह्वया, रक्तानुपदिग्धः शुद्धत्वादपूर्वया धूनया (?) समेतमायता-

नुवृत्तयुक्तापचितनुचक्रश्मश्रुचिबुकमालोहित तनुलेखं विपुलतालु समचतुरश्र-

वृत्तप्रवानमवलीनतलम्ब( ? ) पीनदशनच्छद मच्छिद्रविमुक्त लक्ष्णसृक्क पंवृतास्यमति-

सुरभिमुखं दधानः शुभराशित्येव दर्शितमू (र्ध्वा ? घ) त्रति कृतोद्वन्धनमध्य-
5
 

 
-----------------------------------------------------------------------------------------
[^
1]. L about 36 letters.
 

[^
2.
 
]. ,, 20
 
,,
[^
3]. The construction is unintelligible.
 
"7
 

[^
4]. L. about 6 letters
 
.
[^
5.
 
]. ,, 1
 
""
 
,,