This page has not been fully proofread.

८८
 
एवं
 
ममिजानन्ति
 
सप्तमीमिव
 
2
 
आचार्यदण्डिविरचिता
 
पुनरभिजा कुशा गणयन्ति, न संज्ञामाद्रियन्ते, नात्मान-
केवलमविरलविस्तृतखिता(?) जगदुत्रासयन्तः संमिन्नमर्यादानां
 
3
 
विभञ्ज्य सन्दर्शिते यथास्वं स्थानानि राजाज्ञया गजनिकाये राज्यसर:-
पुण्डर किमार्जुनेयो (!) हरवृष इवातिबर्मा समसंस्थानस्त्वकेसररोमस्थल....
फेनधबलेन घबलिना क्षीरोदनो चैः श्रवशङ्कयानुबद्ध्यमानः कटकलग्नाभ्यां
कैलास यक्षाभ्यामभ्यधिकचलप्रमाणाभ्यां पाणिभ्या मुभयतोष्ठित्वो
 
1
 

 
"1
 
वेगरोघरोषदंश्यमानद(र्श ? श) नखणखणायितमापरदिव ( ? ) रंहोबेगाकृष्टमिव च
दीर्घीकृतदीर्घविशालस्निग्धयोरुद्वान्धवबन्धवैषम्य दोषमुक्तयोर्ने त्रयोरुत्कवचकर्णिका -
रप्रमेण पिकलनिम्ना जातरूपद्रवेणेव लिप्यमानमर्कपादस्पर्शरुषेव सन्ततस्फुरित-
वृत्तमध्योन्नतप्रैौढपल्लवमुत्त।नघटनकर लसुव्यञ्जनानां स्थिरमूलतयेव परिपूर्णानां
मुरूरार्जुनाभ्यन्तगनतानां ( ? ) तद्वर्णानां च दंष्ट्राणां फेनपाण्डरेण प्रभाप्रवाहेण
गगनल इनसमयलग्नं शरदभ्र कुलमिवोद्गिरदुत्तानायतपृथुलसमतलेन शौर्यचङ्क-
मणाकणेनेव ललाटतटेनेव तारुण्यमिव वालीनतराभ्यां क्षुद्रतयेव तीक्ष्ण-
वृत्ताभ्यां रोमशाम्यां दर्प.... कुभ्यामिव कर्णाभ्यां विक्रमद्रुमप्रवालमर्येव दीर्घ-
कॉमलताम्रया जिह्वया, रक्तानुपदिग्धः शुद्धत्वादपूर्वया धूनया (?) समेतमायता-
नुवृत्तयुक्तापचितनुचक्रश्मश्रुचिबुकमालोहित तनुलेखं विपुलतालु समचतुरश्र-
वृत्तप्रवानमवलीनतलम्ब( ? ) पीनदशनच्छद मच्छिद्रविमुक्त लक्ष्णसृक्क पंवृतास्यमति-
सुरभिमुखं दधानः शुभराशित्येव दर्शितमू (र्ध्वा ? घ) त्रति कृतोद्वन्धनमध्य-
5
 
1. L about 36 letters.
 
2.
 
20
 
3. The construction is unintelligible.
 
"7
 
4. L about 6 letters
 
5.
 
1
 
""