This page has been fully proofread once and needs a second look.

मूळशतपर्वा सभाससहसदोबादिः (१) प्रतिदिनप्रपीयमानैश्च लावलीमूलशुकनसा-
7
 
सो ..... [^1]नोपितासर्षपैश्च प्रस्थश: प्रत्तै पत्तूरकुटजसप्तपर्णप्रचीवलैब्ध मधुसम्मितैः

2
 
3
 
4
 
7
 
सप्तपर्णगवे (थु ! धु)ककुटमत्स्यदादुर....[^2] पूर्णक... [^3]नलकदली नक्तमाल मूलभू(त?)
कदम्बकशेरुशृङ्कटकैः केतकमूल (कु ? गु) जाप्रस्थवृश्चिकालीभिश्च मधुरतामि-
रुशीर मल्लिका मूलेोत्पलगुलैश्च सुरा.....[^4]तेर्यशः बतैर्यथोक्ता मिश्च का(?) शोषनगुलि -
कामिश्चित्राभिश्च कटकवस्त्रीभिः कृतप्रभेदनाः पुनरभिकाश्मिमन्थार्कचित्र कैला-
हस्तिपकर्पतीमूलतिर सीकन्दर मरीचिपणिर्जककपोतपङ्क। सौभझन कवळैर अनैका (१)
नानाविषैः प्रदीपिताः सलोकपालसकलभुवनसार सन्दोह संभृतेन पितामहानुग्रहात्
पवित्र....[^5]लेन पञ्चाशत्सिरापथान्तरविरहिणा गुणोद्रेकेण दोषाणां रसमण्डलेन
महाभूतानां प्रसादोत्कर्षेण घातूनां विष्यन्देन वृक्षस्य स्वरूपेणौजसां
बाहुल्येन बलस्य प्रमाणेन मनस्थितायाः प्रकर्षेण ... [^6]स्य संश्रयेण सोमस्य
जन्मभुवा जवस्य स्थानेन रत्या लक्षणेन व्यञ्जनेन वीर्यस्य दर्पणेन दर्पस्य
तेजनेन तेजसः प्रोत्साहनेनोत्साहस्य साधनेन सौम्यतायाः कारणेन कान्तेः
संस्थेन.....[^7]र्यस्याकारेणामिरूपता यास्संभवेन सहिष्णुभावस्य समुदयेन सौन्दर्यस्य
सर्बस्वेन लक्ष्म्या गन्धयुणैश्चन्दनागरुजातिचूतके... [^8]प्रियकुचम्पकोशीरसप्तपर्ण-
द्रमिलपद्मकुवलयोत्पलहीरतालीह हुलुकसिक्तभूमिपरिमलभरितं सक्तुमयमिव समा-
पादयता म (दने ? देन) त्रिधा निब...[^9]न देदीप्यमाना मृत्योरपि क....[^10] ररु
त्रासपरवशं पलायनशक्ति (म्, कि ) मुतसपत्नपक्षस्य ।
 
-----------------------------------------------------------------------------------------
[^1]. L. about 24 letters.
[^2]. Space for 4 letters left blank.
[^3]. L. about 5 letters
[^4]. Space for 5 letters left blank
[^5]. ,, 8 ,,
[^6]. Space for 4 letters left blank.
[^8]. ,, 7 ,,
[^8]. ,, 4 ,,
[^9]. ,, 3 ,,
[^10]. ,, 3 ,,