This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
८१
 
कम्बुकसरसररागाः सरभसवप्रक्रीडयो हूत सैकत विसरधूसरितपूर्वसागरा: विधुरित-

वारिपत्ररथस्था (?) जलस्थलास्फालव्यसनिनः कपिकपिल कपिमतित टोत्सङ्गप्रतिशृङ्ग

भङ्गसङ्गिनः(?) पङ्कज(र्ष?)कुमुदषण्डोपगूहगोमतीजलातिवाहितनिदाघमध्यन्दिनाः

दिन विदाइद्रावित हिमशिलारसौषपूरशिशिरभागीरथीपरायणा रदनखण्डित बान्धवा-

द्विसानवो नवधनभार चारुवैवाहित भूभृत्माग्भागचरा गुणितचरणलङ्गो-

त्सबूत (या ? धा)तु धूलिस्थगितगोरथगिरयः कालिदककालकटाशिकोमल-

किर।तपुण्ड्रमल्लमलदमंगघाङ्गवङ्ग पर्यन्तगोचर । वनह (?)स्वभावादनतिबहुल (दाना ?)

दानवेगा मनागवामा रमसोन्नादिनो नातिप्रशस्त पार्टिण नखदन्तोत्सङ्गोदरशिखरो

ष्ठीक्य ( ? ) श्रवणा मनीहन्तर बृहद्धमतो ( १ ) (महा ! ) महावंशाः पृथुइस्ताः

पेचांकनो व्यायाम विलुप्त शैथिल्यदोषा विजयकर्मजनितशौर्याश्च तद्वनजमतङ्ग-जो-

त्तमा: समाहृताः ।
 
.
 

 
एते चेदिकरूशकाननोद्भवा रेवाशोणप्रसवसेविन: मूर्वापर समुद्रबेला-

विहारिणः कोलाहलकटकबन्धयुद्धकोलाहला रदनोल्लिखितमाल्य गिरिशिखर भूमयो

गन्धक्षणममधुण्डुशैलपण्डद्रमा मदविकटमयूरनृताचार्य मन्द्रगर्जिता निर्झरजल-

शीकराङ्कितनितम्ब शैवालजातशी तशैवाल शैलसामवनपीपित (?) घर्मतापाः प्रियनाग-

प्रियप्रस्थकराश्चैतिदिह पर्वतदेशानन्दिनकशि कर्यमूकवनसंमृद्धयो (?) भ(ङ्ग? म)-

भागीरथीतटास्तंसामूलपनसभञ्जनास्तम सातामरसविसरसास्वादलम्पटाः प्रलगा-

तीरवनमृगातकवाहिनो (?) लाजगौरबीजकैरवकचललालिता लसौदुम्बरीकटो-

दुम्बरकदम्बकम्पनाः पम्पापानदोहलिनो मुक्ताभङ्गशुभ्रशुक्तिमती जलविहारा मुक्त-

सक्तयः कालश्यामप्रियायाः ( ? ) क्षोद्रवर्णदन्तास्तूर्णगामिनस्तु माननाश्चण्डाश्चारु-

चरणा नात्यायताश्च नागवराः ।
 

 
त इमे दाशार्णकारण्ययोनयः सूनव इव यमुनायाः समा(ब)न-

वर्णाः, भर्तार इव वेत्रवत्यास्तद्भोगावितृष्णाः सुहृद इव सुकरच्छाया (?)
 
11