This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
1
 
पश्य देव ! दिवि दिवाकर जिवृक्षयेव कुलिश....[^1] व्याददाति नागराजो मुखम् ।

अस्य चासौ सलिलपर्यस्तक दाम (?) वक्रच्छदस्थायामवान् विक्रमसमय जृम्भमाण-

नारायणचरणानुकारी सुरसिन्धुधवलशीकर । भिषिक्तः सर्वानेव दानवान् मीषमते

जनं ( ? ) जयध्वजायमानो हस्तदण्डः । कोमलकालु ( ? ) रागवर्षिणी च पद्मराग-

मणिगुहेब हेमकूटस्य दृश्यते मुखमहादरी । ( ना ? न ) र्दनोऽयं बृहदुरोमणिर्मद-

गुणदुर्धरेण गुरुणा बलेन (गु यु ) क्तो गुप्तमण्डलः खरतुरगशकटनागमर्दनो

महाघोषमातिष्ठति । कामीवायं कान्ता ( र ! ) पीनस्तनान्तर्यव्यस्तो गुणैर्न

रञ्जयति पार्श्वयोरिवाय मुभयपक्षवर्तिनोमैना कवैनतेययोरपि लब्बसाम्यसोयमंस

इव प्रतापेऽप्युपचितस्कन्ध इव स्थिरतरे यशस्यपि प्रथीयानस्य चेतुमिन्द्रा-

शनिपात घोरस्तनयित्नुक्रियासहस्य वलाहकस्येव मूर्तिरुल्लसदविरल बिन्दुजालका-

स्वायतव्यायतायतच्छविरकृशमृजु सुवृत्तं चास्य गात्रं परं सत्कलत्रमिव

गुरुतरमपि भारं लघुवदुद्रहति ( ? ) । शरदम्भ इवानाविलं, देवयानीयौवन-

मिव कचविवर्जितं, मणितलमिव वानुपदिग्धलक्षणं विलहन्तप्रोहपलि(?) -

पादमस्य लक्ष्यते । स्नेहमार्दवोपपन्नमपि शिलीमुखा (बा ? पा) तदारुणं द्वित्वसंख्या-

बच्छिन्नमध्यनन्तभेदमन्योन्यसमं दिग्वधूचुम्बिकर्णपल्लवयुगलमपि खुरविपुलपल-

क्षिप्तान्तरस्निग्धचरणरुहापदेशादित्यभीत्या स्वपादाश्रित विंशकरिकृत्वे वैषपत्ते

चन्द्रमन्याङ्गनिराकृतस्याकरुयेव काश्यस्यावकाशं ददात्यसोदरमतिकठोराहङ्कार-

निर्वासिता भयेन सूक्ष्मभूय स्त्रिग्धरोमच्छदादेक निर्गता इव मृदुवर्तयः (!) ।

स चायं मयस्थानेष्वमी रुस्तेजसां निधिरित्यर्थवेदी वश्यक्रोधः शूरो मेधावी

शीलवानकर्कशो युद्धरतिरसन्तापी क्षितिमिवावतीर्णस्स्वत्प्रभावादैरावतो वारणपतिः ।

अप्येवास्य दिकुञ्जरकुलप्रतिपक्षं क्षपयेदयं, अपिनामुदयकूटं (?) शत्रुहस्तनामिति ।
 
1. L about 8 letters.
 
.
 

 
अथ तस्मिन्नरदेवेन स्वहस्तोपहृतपुण्डेझुकाण्डसम्भावित प्रयाते पुनरपरेऽपि

करिपतयः क्रमेणोपतस्थुः । केचिदलिकुलकलितदानपट्टिका श्यामगण्डदेशाः,
 

 
-----------------------------------------------------------------------------------------
[^1]. L about 8 letters.