This page has been fully proofread once and needs a second look.

आचार्यदण्डिविराचेता
 
(न) संवेष्टितयोरिव रश्मिजालजटिलयोरीपादण्डकान्त जोरुत्सनिषण्णलक्ष्मीविष्टर-

कमलदुक्त मधुधारासिक योरिवातिस्निग्यो ।लोकसरसि कटकटलनीकर्णतालमरु-

तरहितेषु मुहुर्मुहुः पिपासधैव लोहाञ्चितं (?) गमनमुल्लासयन् मधुमणिचषकयुगळ-

मिव मदवृद्धये के नाप्यभिमुख वस्थापितभापिङ्गलं लोचन युगळं दधानः प्रतिकुञ्जर-

प्रतापानलपानःदि लोहितोष्ठतालुजिद्दो मुहुर्मुहुर्जयेषु दि(क्ष्य ? क्च )कच-

मारूढतया उल्लिलितमित रूपदेहमुद्वहन् वंसक्रियार्थिवालम्बिनी बालपल्लवमखरी

भर्तृभक्त्या स्पर्शयन् महीं विग्रहः कुटकेन सह (?) भ्रमन्नन्तरान्तरा समाघायान्यां

गजपदवीमगणिताघोरणमसूयया साची कृत्य (म ? प ) दं तत्र चिकुरिताक्षं मुखमीष-

(ति ? दि) व सित्वा (?) पुनरपि खेच्छया प्रतिष्ठमानः श्रीपर्वत इवेश्वरसम्भावितः,

कैलास इव राजतात्मा, (म)न्दर इव सुवर्णो, मैनाक इव स्वपक्षरक्षाक्षमो,

मलय इव दक्षिणोद्यतः, सह्य इवापरान्तयोगी, विन्ध्य इव शिरस्तटानुमेय -

कुम्भसम्भवगौरवः, पवनज(न्मइ ? न्मे ) बोपादानक्षमो, हिमशैल इवोदप्रकान्तैक-

प्रकृतिः, उदय पर्व(त) इव पुरस्तादुच्छ्रितः सर्वभूघरसमा (न)सारश्वर इवापरः

पर्वतेन्द्रो निर्मितः प्रजापतिना, अद्य दुर्निवारोऽपि स्ववग्रहः, कामवानप्यननद्दीनः

साक्षिकूटोऽपि साधुवृत्तकरः कपोललम्बिषट्चरणोऽप्यविषय पा....[^1]षापि स्वभावभवो

लिम्पन्निव तेजसा तं प्रद्वेशमाससाद द्विरेन्द्रो हेमक्कूटः ।
 
2
 

 
स्फुरितपक्षं पक्षराजयो राजकाननक मलकानन (?) ....[^2]तं च नन्दनभिवा-

निमिषप्रेक्ष्यं प्रेक्षमाणः क्षोणीपतिः परं परबलदुर्जयमेवाजीगणत् । सारनैतृ-

सान्त्वलालितश्च कानि कान्यप्यमृतमयानीवा.... [^3]नः तेन पाति चीयमाणं ( ? )

पृथ्वीपतिमनुवर्तमान प्राप्तरूपं वचनमित्थं व्याजहार प्राञ्जलिर्जलाधिकृतः -
 
-
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 10 letters
 

[^
2.
 
]. ,, 22
 
,,
[^
3.
 
]. ,, 18
 
T
 
,
 
"
 
"1
 
1
 

 
,,