This page has not been fully proofread.

आचार्यदण्डिविराचेता
 
(न) संवेष्टितयोरिव रश्मिजालजटिलयोरीपादण्डकान्त जोरुत्सनिषण्णलक्ष्मीविष्टर-
कमलदुक्त मधुधारासिक योरिवातिस्निग्यो ।लोकसरसि कटकटलनीकर्णतालमरु-
तरहितेषु मुहुर्मुहुः पिपासधैव लोहाञ्चितं (?) गमनमुल्लासयन् मधुमणिचषकयुगळ-
मिव मदवृद्धये के नाप्यभिमुख वस्थापितभापिङ्गलं लोचन युगळं दधानः प्रतिकुञ्जर-
प्रतापानलपानःदि लोहितोष्ठतालुजिद्दो मुहुर्मुहुर्जयेषु दि(क्ष्य ? क्च )कच-
मारूढतया उल्लिलितमित रूपदेहमुद्वहन् वंसक्रियार्थिवालम्बिनी बालपल्लवमखरी
भर्तृभक्त्या स्पर्शयन् महीं विग्रहः कुटकेन सह (?) भ्रमन्नन्तरान्तरा समाघायान्यां
गजपदवीमगणिताघोरणमसूयया साची कृत्य (म ? प ) दं तत्र चिकुरिताक्षं मुखमीष-
(ति ? दि) व सित्वा (?) पुनरपि खेच्छया प्रतिष्ठमानः श्रीपर्वत इवेश्वरसम्भावितः,
कैलास इव राजतात्मा, (म)न्दर इव सुवर्णो, मैनाक इव स्वपक्षरक्षाक्षमो,
मलय इव दक्षिणोद्यतः, सह्य इवापरान्तयोगी, विन्ध्य इव शिरस्तटानुमेय -
कुम्भसम्भवगौरवः, पवनज(न्मइ ? न्मे ) बोपादानक्षमो, हिमशैल इवोदप्रकान्तैक-
प्रकृतिः, उदय पर्व(त) इव पुरस्तादुच्छ्रितः सर्वभूघरसमा (न)सारश्वर इवापरः
पर्वतेन्द्रो निर्मितः प्रजापतिना, अद्य दुर्निवारोऽपि स्ववग्रहः, कामवानप्यननद्दीनः
साक्षिकूटोऽपि साधुवृत्तकरः कपोललम्बिषट्चरणोऽप्यविषय पापि स्वभावभवो
लिम्पन्निव तेजसा तं प्रद्वेशमाससाद द्विरेन्द्रो हेमक्कूटः ।
 
2
 
स्फुरितपक्षं पक्षराजयो राजकाननक मलकानन (?) तं च नन्दनभिवा-
निमिषप्रेक्ष्यं प्रेक्षमाणः क्षोणीपतिः परं परबलदुर्जयमेवाजीगणत् । सारनैतृ-
सान्त्वलालितश्च कानि कान्यप्यमृतमयानीवा.... नः तेन पाति चीयमाणं ( ? )
पृथ्वीपतिमनुवर्तमान प्राप्तरूपं वचनमित्थं व्याजहार प्राञ्जलिर्जलाधिकृतः -
 
-
 
1. L. about 10 letters
 
2.
 
22
 
3.
 
18
 
T
 
,
 
"
 
"1
 
1