This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
I
 
2
 
भ(ग)वतीमुपास्य सन्ध्या मुद्दामतमसि मन्नतेजलि सङ्कुपितनभसि (?) विकासिकाभि

.... [^1]धसि नीडनिलीन पतत्रिणि दत्तकौशिकमुदि कुमुदभासिनि तनुमरुति

रतिवरप्रजातनैशज्योतिषि प्रदोषसमये कृतयथोचितकृत्यः शया.... [^2]यामेति

यमयितुमुदयमाने तिमिरमरुणतेजसि, तरुकिमलयमासिनि कुसुमलवप्रभासिनि (?)

प्रालेयकणमुचि मृदु चरति प्रभातमारुते, रुतमुखरमुखे दिशो दश प्रयातु-

मुद्भूयोद्धूय सज्जयति पत्राणि पत्ररथमण्डले स्मयमानासु कमलिनीषु,

मन्दायमाने कुमुदवने, वन्दिमङ्गलगीतिभिः प्रतिबुद्धो दिनमुखोचितमवसाय्य

नियमविधिमनुष्ठितप्रतिकर्मा निर्गत्य विविधसारदारुघटित नियोगमुपरि रचित-

लक्ष्णमृत्तिकातलमुपहारकुसुमपुञ्जकचकितं मञ्चमारुह्य सापाश्रय परिस्तोमोपविष्टो

निष्टप्त कनकदण्ड विकटमायूरातपत्रमण्डलनिवारितातपः कतिपयाप्तसामन्तपरिवृतो

बारविलासिनीभुजलतोद्धूयमानचामरपवन नर्त्य मानकुटिळकुन्तलामः स्वर्ग इव

सुरेश्वरो नरेश्वरः सुखमवातिष्ठत । यस्य स्वतेजसा देदीप्यमानस्य प्रतिबिम्ब-

भिवाम्बरसमुद्रसंक्रान्तं बाला (र्थ : र्क) बिम्बमालक्ष्यते ।
 

 
ततः क्षणात् पुरः प्रवृत्तपत्तिक उकलापिजलझङ्कार ( ? ) घोरचण्डरवोत्रीय-

मानागमनो वैनतेय इव स्वर्गवार्तात्रासविद्वताशेषनागलोकच स्वप्रभू भुन (?) भुज-

कम्पनै मैञ्जनमय विहलैरिवासन्नानोक हैरनुमीयमानबद्दलचल कर्पो बहलसिन्दूरराग-
कम्पनैर्मञ्जनमयविह्वलैरिवासन्नानोक

सन्ध्योपात्तमस्त को ऽस्त शैलचल (?) सकलते जस्विराजमण्डलास्तमयाय स्थिरनिवः

पादैरुपस्थितः स्फुटप्रहारयोग्यदीर्घपीन कराङ्गुलिकलित चारु(सु? भु)ष्करः प्रमाणयुक्त-

मधुरवंशपणवको रमणी (य) श्रवणता लशब्द उन्मतमधुपका मिनीगीतना इशोभिशुभ-

वितानविशेषक।न्तिदर्शितशृद्धारलोको जङ्गम इत्रु सङ्गीतमण्डपश्चित्र (प)दन्यास-
नैसर्गिक वैर संभवमृदित मृगपतिसित (पट्टा ? सटा) तन्तुसन्ता.
 

विभ्रमाया राजलक्ष्म्याः,
 
नैसर्गिक वैर संभवमृदित मृगपतिसित (पट्टा ? सटा) तन्तुसन्ता-
 
-----------------------------------------------------------------------------------------
[^
1]. L. about 32 letters.
 

[^
2r
 
]. ,, 16
 
,,