This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
I
 
2
 
भ(ग)वतीमुपास्य सन्ध्या मुद्दामतमसि मन्नतेजलि सङ्कुपितनभसि (?) विकासिकाभि
.... घसि नीडनिलीन पतत्रिणि दत्तकौशिकमुदि कुमुदभासिनि तनुमरुति
रतिवरप्रजातनैशज्योतिषि प्रदोषसमये कृतयथोचितकृत्यः शया.... यामेति
यमयितुमुदयमाने तिमिरमरुणतेजसि, तरुकिमलयमासिनि कुसुमलवप्रभासिनि (?)
प्रालेयकणमुचि मृदु चरति प्रभातमारुते, रुतमुखरमुखे दिशो दश प्रयातु-
मुद्भूयोद्धूय सज्जयति पत्राणि पत्ररथमण्डले स्मयमानासु कमलिनीषु,
मन्दायमाने कुमुदवने, वन्दिमङ्गलगीतिभिः प्रतिबुद्धो दिनमुखोचितमवसाय्य
नियमविधिमनुष्ठितप्रतिकर्मा निर्गत्य विविधसारदारुघटित नियोगमुपरि रचित-
लक्ष्णमृत्तिकातलमुपहारकुसुमपुञ्जकचकितं मञ्चमारुह्य सापाश्रय परिस्तोमोपविष्टो
निष्टप्त कनकदण्ड विकटमायूरातपत्रमण्डलनिवारितातपः कतिपयाप्तसामन्तपरिवृतो
बारविलासिनीभुजलतोद्धूयमानचामरपवन नर्त्य मानकुटिळकुन्तलामः स्वर्ग इव
सुरेश्वरो नरेश्वरः सुखमवातिष्ठत । यस्य स्वतेजसा देदीप्यमानस्य प्रतिबिम्ब-
भिवाम्बरसमुद्रसंक्रान्तं बाला (र्थ : र्क) बिम्बमालक्ष्यते ।
 
ततः क्षणात् पुरः प्रवृत्तपत्तिक उकलापिजलझङ्कार ( ? ) घोरचण्डरवोत्रीय-
मानागमनो वैनतेय इव स्वर्गवार्तात्रासविद्वताशेषनागलोकच स्वप्रभू भुन (?) भुज-
कम्पनै मैञ्जनमय विहलैरिवासन्नानोक हैरनुमीयमानबद्दलचल कर्पो बहलसिन्दूरराग-
कम्पनैर्मञ्जनमयविह्वलैरिवासन्नानोक
सन्ध्योपात्तमस्त को ऽस्त शैलचल (?) सकलते जस्विराजमण्डलास्तमयाय स्थिरनिवः
पादैरुपस्थितः स्फुटप्रहारयोग्यदीर्घपीन कराङ्गुलिकलित चारु(सु? भु)ष्करः प्रमाणयुक्त-
मधुरवंशपणवको रमणी (य) श्रवणता लशब्द उन्मतमधुपका मिनीगीतना इशोभिशुभ-
वितानविशेषक।न्तिदर्शितशृद्धारलोको जङ्गम इत्रु सङ्गीतमण्डपश्चित्र (प)दन्यास-
नैसर्गिक वैर संभवमृदित मृगपतिसित (पट्टा ? सटा) तन्तुसन्ता.
 
विभ्रमाया राजलक्ष्म्याः,
 
1. L. about 32 letters.
 
2r
 
16