This page has been fully proofread once and needs a second look.

आचार्य दण्डिविरचिता
 
केशं कृशफलं च शक्यमुपायान्तरेणापि परो लोको जेतुमिति, कोऽसौ

जयप्रकारो यो नागूकर्णन निशितानि स्त्रिं शमनःधानमनाकृष्टविकटचा पचक्रं प्रेरित-

प्रासर्पणकणय शक्तितोमरमनु (?) म्रियते ! तदे ( हि ? भि)राप्लावय प्रळयकाल-

इब महाबलाहकैरुन्मत्तगर्जित शनि भिरुच्चक्र / पचक कोटिभिः ककुभां चक्रवालम् ।

अद्य श्वो वा भवतु भयङ्करमरिनरपतिकुल शिख (रो ? र) मकुटभारभरितभूतल

मुद्भिन्नविपुलविद्रुमलतावितानच्छन्नम ( द्या ? ध्या ) भोगभेकोदभूतमिव चतुरम्भो-

राशिवलयमित्युपरराम । इतरेऽपि तरम्विनो यथायथं राजलक्ष्मीलीलासङ्गीत-

मृदयघोषगम्भीरमभिरयोरजव (?) जनितजगज्ज्वरं जगर्जुः ।
 

 
त (को ! थो) परतेषु घनगर्जितेषु, प्रशान्तेषु पुरःश्वसनेषु, गलितेन्द्रगोप-

तरलरागासु प्रसन्नायु गण्डस्थलीषु शुचिमुखकमलविलासलक्ष्मीनू पुरखानुकारिणा

स्वरेण बलाधिकृते निधाय चक्षुर्व्याजहार राजहंसः - कञ्चिद्विचिता समरभूमि-

रिति । स तु प्रणम्य व्यज्ञापयत् – देव ! विचितैवेयम् इतो गोरुतमात्रा

मिवातिक्रम्य समासारवत्यभिमतरसवर्णगन्ध संस्थानानु द्धातिन्यमजुरा भयर थान-

माखुचत्र(?)ग्राहिण्यस्थाणुश्वभ्रकर्दमा समाहृतस्यापि सर्वजगत्प्राणिसमुदयस्य

स्वैरपरिवर्तनक्षमा या.... [^1]युद्धायेव बुद्धिपूर्वमिव निर्मिता भूमिरिति ।
 
1
 

 

 
अथ महीपतिः कस्यचिद्रचोद्दरस्य मुखे वयमिदानी (भवत् ! )
 
2
 

भवत्प्रार्थि(ना? ता)नामप्रहता अरण्येऽस्मिन्ना भोगवति स ... [^2]त इति मालवेश्वराय -

सन्दिश्य श्वः प्रकृष्टं इस्त्यश्चं दर्शयेत्यादिश्य बलाधिकृतं कृतसदोविसर्जनो

विवेशान्तःपुरम् । अनुष्ठितदिव.... [^3]सरे वासरकमले वरुण दिग्वधूमुखारुणाघर लेखां
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 6 letters.
 

[^
2.
 
]. ,, 16
 
,,
[^
3.
 
]. ,, 25
 
}}
 
}}
 
"]
 

 
,,