This page has not been fully proofread.

आचार्य दण्डिविरचिता
 
केशं कृशफलं च शक्यमुपायान्तरेणापि परो लोको जेतुमिति, कोऽसौ
जयप्रकारो यो नागूकर्णन निशितानि स्त्रिं शमनःधानमनाकृष्टविकटचा पचक्रं प्रेरित-
प्रासर्पणकणय शक्तितोमरमनु (?) म्रियते ! तदे ( हि ? भि)राप्लावय प्रळयकाल-
इब महाबलाहकैरुन्मत्तगर्जित शनि भिरुच्चक्र / पचक कोटिभिः ककुभां चक्रवालम् ।
अद्य श्वो वा भवतु भयङ्करमरिनरपतिकुल शिख (रो ? र) मकुटभारभरितभूतल
मुद्भिन्नविपुलविद्रुमलतावितानच्छन्नम ( द्या ? ध्या ) भोगभेकोदभूतमिव चतुरम्भो-
राशिवलयमित्युपरराम । इतरेऽपि तरम्विनो यथायथं राजलक्ष्मीलीलासङ्गीत-
मृदयघोषगम्भीरमभिरयोरजव (?) जनितजगज्ज्वरं जगर्जुः ।
 
त (को ! थो) परतेषु घनगर्जितेषु, प्रशान्तेषु पुरःश्वसनेषु, गलितेन्द्रगोप-
तरलरागासु प्रसन्नायु गण्डस्थलीषु शुचिमुखकमलविलासलक्ष्मीनू पुरखानुकारिणा
स्वरेण बलाधिकृते निधाय चक्षुर्व्याजहार राजहंसः - कञ्चिद्विचिता समरभूमि-
रिति । स तु प्रणम्य व्यज्ञापयत् – देव ! विचितैवेयम् इतो गोरुतमात्रा
मिवातिक्रम्य समासारवत्यभिमतरसवर्णगन्ध संस्थानानु द्धातिन्यमजुरा भयर थान-
माखुचत्र(?)ग्राहिण्यस्थाणुश्वभ्रकर्दमा समाहृतस्यापि सर्वजगत्प्राणिसमुदयस्य
स्वैरपरिवर्तनक्षमा या.... युद्धायेव बुद्धिपूर्वमिव निर्मिता भूमिरिति ।
 
1
 

 
अथ महीपतिः कस्यचिद्रचोद्दरस्य मुखे वयमिदानी (भवत् ! )
 
2
 
भवत्प्रार्थि(ना? ता)नामप्रहता अरण्येऽस्मिन्ना भोगवति स ... त इति मालवेश्वराय -
सन्दिश्य श्वः प्रकृष्टं इस्त्यश्चं दर्शयेत्यादिश्य बलाधिकृतं कृतसदोविसर्जनो
विवेशान्तःपुरम् । अनुष्ठितदिव.... सरे वासरकमले वरुण दिग्वधूमुखारुणाघर लेखां
 
1. L. about 6 letters.
 
2.
 
16
 
3.
 
25
 
}}
 
}}
 
"]