This page has not been fully proofread.

आचार्गदण्डिविरचिता
 
यस्य वा.. तपसि श्रद्धा, यो बा लोकानमूनुपायान्तरेण जिगीषति स इतः
प्रति(नि) वर्तताम् इत्येवमेव घोषणां व्यादिदेश ।
 
}
 
७४
 
2
 
तथा च पत्यौ कृतवचसि मर्यादोष (सि ? सुष्टस्तप्तहेमाबदातो वृत्तलम्बबाहुः
पृथुलोरःस्थलो वृक्षप्रांशुरङ्गराजः सिंहवर्मा नाम राजकस्य हृदयमुद्धर्पयनुजुरध्व
निधारा(घरा?)वधीरित(धीर? घाराघर) ध्वनिर्बद्ध भ्रुकुटिरभ्यघत्त – सत्यमिदं यदाह
देत्रः क्षत्रं नाम विक्रान्तमतितरं निष्प्रयोजनं तिलं हि मानुष्यमानशून्यः पुरुषो
न च मान(?) परावलेपानुपेक्षते । स च वराकः श्रियमभिमुखागतां भ्रंशयति,
शरज्ज्योत्स्ना मन्तरयति अमृतकुल्यामुल्लङ्घयति, मलयमारुतं व्यवदधाति,
पारिजातपरिमलप्रसङ्गे नासापुटं पिदधाति, वसन्तोपवनप्रवेशे चक्षुः संमीलयति,
चन्दनचर्चापातने कञ्चुकं परिधत्ते, यो मनो (ग्र ! )रथशतप्रार्थितोपस्थितं
रण महोत्सवमननुभूय प्रतिनिवर्तते । कस्तादृशः खलु पुरुषः कुत्सितः । न
तथैते भूपतयः । जातिप्रतिबद्धमेषां हरीणामित्र भिन्नमदवारणं शौर्यम् । नैसर्गिक-
मभ्राणामित्र सर्वाशोपरोधि गर्जितम् । औत्पत्तिकमा शीविषाणामिवान्यदुःसहं
महाप्रतापानिमनम् (?)। स्वाभाविकं कल्पान्तनम (व ? ) स्वताम् (इव) क्षितिभृत्कुल-
चूर्णनक्षमं बलम् । आत्माघी नमुदधीनामिवोदारवारिग्रासघस्मरं तेजः । तथा
चैषां भ्रूभङ्गो न शत्रुभङ्गं व्यभिचरति । वनाधरस्फुरणमरिवधूदक्षिणेक्षणस्फुरणं
न ललाटस्वेदोद्गतिः प्रतिजडं जीवितोद्गतिर्नसंरम्नष्टिदीप्तिर्न च मौलिकम्पो
 
1
 
2
 
विपक्ष.... टी कुटिरारोहपत्र करोति कोळकाळरात्र विधूवाङ्कुरमकर इव
बिक्रमरसका दुद्यते कपोलस्थलीषु रोमोमोऽत्र क्रीडति लब्ध्वा.... खराणि
लोहितायन्त्यो गर्वदृष्टयोऽत्र चासौ रचयन्ति चरणरागं लक्ष्मीशबरी (?) । न चैते
 
1. L. about 16 letters.
 
28
 
21
 
"