This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
1
 
पार्जन (?) सुरभयो धनसमयं भवन्तमनुवर्तन्ते । सार .... [^1]व कुलिशम् । ईंशोऽसि

(क ? ख)लु कर्तुमन्तमन्तकस्यापि । (कुतः ?) कुरु गोग्रहणोद्यतस्य सर्वक्षत्रस्यानुत्तरं

कदनम् । एवं सति विजयोऽपि जितो ....[^2] विसृज्य सदसि दत्तास्थान: समस्तसामन्त-

सन्निधौ सधीरमिदमुवाच - पुरा किल मनुमादिराजमानाथ्य दीनाः पालना (स ? य)

प्रजा भेजिरे । तेन गुप्ता निर्वृत्य मात्स्यन्यायेम त्रिवर्ग निर्विविशुः(?)। ततः प्रभृत्यु-

द्वभूव स्वभुजापाश्रयः शस्त्रबन्धुः पृथ्वी कलत्रः कीर्तिसार: समरमृत्युप्रतीक्षः क्षत्र-

मित्युदीर्ण

पुण्यशब्दो वर्णः । स च सुवर्ण (तयेव ? मिव ) यथा (यथा) तप्यते तथा

तथोत्कर्षण दीप्यते । तस्य चासावमाप्तस्थानीयो योऽप्राप्तः समरशौण्ड (का ! ता) म् ।

इह स्खल्वप्रतिभः कविः, अनगलमो विवदिषुः, अ (ति ? नि) रूपको व्याचिख्यासुः,

अचिकित्सुर्भिषग्, अतितिक्षुरविविक्तो विजा.... [^3]रिरनुयुक्तको वणिग्, अनृतवाग-

मात्यो, नाथर्वा पुरोहितोऽसमञ्जसः करण थोरुपचारज्ञः कालो(?) र (म्य ? म्य)

शीला युवतिरपीयतोप्यन्यो(?) नायलो ज्ञातिरकण्ठो गायनोऽकृताङ्गो नर्तकोऽक्लेश-

क्षमः क्षपणोऽकरुणः शाक्यमुनिरनपत्रपः कुलपुत्रोऽनुपकर्तृ मित्रमविक्रान्तश्च

पार्थिव इत्यकिञ्चित्करो वर्गः। प्राप्तश्यायमवसरः पराक्रमस्य । प्रत्यासन्नो हि रिपु-

रुपसमाहृतबलसमुदयः। तदिह महत्याहवक्रतौ क्रमसमिद्धसंघर्ष हुताशने हुतशरी-

राहुतयः पुरुहूतविषयमारुरुक्षवो यथासुखमृजुनानेन वर्त्मनाधिरोहन्तु । यस्यैवं

प्रयोजनेन बुद्धिः, प्रियं (चा ? वा)जीवित (व्य?)म्, ऋणं वा ( न ? नि) स्तरणीयम्,
 
3
 

 
अरपत्रना(?)[^
4
 
अरपत्रना(?)
] वा सन्ततिरपरिपूर्णा वा मनोरथाः, अतृप्तं वा चितमचिराहृते

कळत्रे, यो वा पित्रोरे(क)पुत्रः, यस्मिन् वाप्यसौ विपर्यते ( १ ) गुरु कुटुम्बं,
 

 
-----------------------------------------------------------------------------------------
[^
1]. L. about 26 letters.
 

[^
2.
 
]. ,, 16
 
}}
 
10
 
29
 
,,
[^
3]. A space for 2 letters is left blank.
 

[^
4]. We may read अनुत्पन्ना,
 
r