This page has been fully proofread once and needs a second look.

अवन्तिसुन्दरी ।
 
1
 
.... तालाप -
 
मार्गाः, रजोन्धकारदुर्गमा तुरगपद्धतिः, बलीयान् बलीबर्दसम्म ल
....... [^1] तालाप-
समुचितः सामन्तनिवेशभेदशंसिनीनां संज्ञादुन्दुभीनामभिनवघनघटोनामेदुरेण (!)

तारतरशङ्खशब्द मिश्रेण शब्दमय....[^2] भवद्भवजटाभार भ्रष्ट मागीरथीपातहिमाचल-

विपुलगहरहादवहको बलकोलाहलः । सादरोपग्राइप्रयत्नोपर ....[^3] इव प्रयाणे

विक्रमसमाहितसकलक्रियाकलापो दिवसमध्यवाहयत्वनिन (?) ।
 
3
 
:
 
2
 
1. L. about 20 letters.
 
2.
 
2,
 
28
 
4
 

 
ततश्च बहलबलपरागपरिपीततेजास्तेज इवौर्वा मेय्या.... लीभूपालशतातपत्र -

मण्डलग्रस्त मुक्त सौष्ठव (करत ) या कृतसंन्यास इव प्रतस्थेऽस्तगिरिवनानि गैरिकरस-

रक्ताम्बरो दिवसः। नृपशतम कुटकठोरकोटिपटित पतङ्ग परद (?)

पल्लवक्षरिता क्षतज-

स्रुतिरिवालक्ष्यत लोहितायमाना सन्ध्या । सैन्यध्वजकद लिका कशाघातमार्गजवश्या-

मायमाना दिक्षु पस्नुरुस्तिमिररेखोपललय कर्णताला भिघातभयपलायितस्य (?) श्रम-

जपुलकोद्भेद इबोललास तरलतरस्तारकोद्गमस्तारापथस्य । घनमपि तिमिरसङ्घातं

गजघटेति मत्वा क्षणं न व्यघटन्त चक्रवाकमिथुनानि । बलरजः पुनरुद्भवभयलीन-

तरणिगोपनायेव बद्धमुखानि जज्ञिरे जलजानि । कटुकटप्रकटकोलाहलोद्वेजिताना-

मुल्लसद्दन्तपत्राणि श्रवणानीव स्फुटितुमारेभिरे सरसीनामालमा (ला?) ळिनीलालकानि

कुमुदानि । प्रबलबलोत्थीया(?)पीडितभुजवनक्षुमितक्षोभो गर्भ इव निर्लुलोठ

लोहितपादः प्राचीकुक्षेः क्षपाक्षर : (?) । कूटयौध इव रात्रिसत्रापाश्रयः शरवर्षेणा-

विलब्धनिविष्टं शिबिरमाकुलीकुर्वन् वभ्राम कुसुमधन्वा । मित्रेण मकरकेतुनाभि-

युक्तममिनवकुलवधूविरहविह्वलं कामुकबलमुभयसम्पीडितमिव दर्शयता भृशम-

विध्यतानुबध्य कुमुदबान्धवेन । मन्मथानी किनीनाभिवादर्शितप्रहारपा ( ट ) वानां

रागहेतुः शुश्रुवे कळकळरवः सज्जितानां बलकीनाम् । वीरपानमिव कामिनीसैन्यं

मधु पपौ रतिरणाय । रवेरस्तमय/दनाथः श्रश्रीय (?) इव सन्ध्यातपस्फुरित-

७१
 
3

 
-----------------------------------------------------------------------------------------
[^1].
L. about 320 letters.
 

[^2]. ,, 28 ,,
[^3]. L. about 30 letters.
[^
4
 
]. ,, 20
 
">
 
,,