This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
1
 
.... तालाप -
 
मार्गाः, रजोन्धकारदुर्गमा तुरगपद्धतिः, बलीयान् बलीबर्दसम्म ल
समुचितः सामन्तनिवेशभेदशंसिनीनां संज्ञादुन्दुभीनामभिनवघनघटोनामेदुरेण (!)
तारतरशङ्खशब्द मिश्रेण शब्दमय भवद्भवजटाभार भ्रष्ट मागीरथीपातहिमाचल-
विपुलगहरहादवहको बलकोलाहलः । सादरोपग्राइप्रयत्नोपर .... इव प्रयाणे
विक्रमसमाहितसकलक्रियाकलापो दिवसमध्यवाहयत्वनिन (?) ।
 
3
 
:
 
2
 
1. L. about 20 letters.
 
2.
 
2,
 
28
 
4
 
ततश्च बहलबलपरागपरिपीततेजास्तेज इवौर्वा मेय्या.... लीभूपालशतातपत्र -
मण्डलग्रस्त मुक्त सौष्ठव (करत ) या कृतसंन्यास इव प्रतस्थेऽस्तगिरिवनानि गैरिकरस-
रक्ताम्बरो दिवसः। नृपशतम कुटकठोरकोटिपटित पतङ्ग परद (?)
पल्लवक्षरिता क्षतज-
स्रुतिरिवालक्ष्यत लोहितायमाना सन्ध्या । सैन्यध्वजकद लिका कशाघातमार्गजवश्या-
मायमाना दिक्षु पस्नुरुस्तिमिररेखोपललय कर्णताला भिघातभयपलायितस्य (?) श्रम-
जपुलकोद्भेद इबोललास तरलतरस्तारकोद्गमस्तारापथस्य । घनमपि तिमिरसङ्घातं
गजघटेति मत्वा क्षणं न व्यघटन्त चक्रवाकमिथुनानि । बलरजः पुनरुद्भवभयलीन-
तरणिगोपनायेव बद्धमुखानि जज्ञिरे जलजानि । कटुकटप्रकटकोलाहलोद्वेजिताना-
मुल्लसद्दन्तपत्राणि श्रवणानीव स्फुटितुमारेभिरे सरसीनामालमा (ला?) ळिनीलालकानि
कुमुदानि । प्रबलबलोत्थीया(?)पीडितभुजवनक्षुमितक्षोभो गर्भ इव निर्लुलोठ
लोहितपादः प्राचीकुक्षेः क्षपाक्षर : (?) । कूटयौध इव रात्रिसत्रापाश्रयः शरवर्षेणा-
विलब्धनिविष्टं शिबिरमाकुलीकुर्वन् वभ्राम कुसुमधन्वा । मित्रेण मकरकेतुनाभि-
युक्तममिनवकुलवधूविरहविह्वलं कामुकबलमुभयसम्पीडितमिव दर्शयता भृशम-
विध्यतानुबध्य कुमुदबान्धवेन । मन्मथानी किनीनाभिवादर्शितप्रहारपा ( ट ) वानां
रागहेतुः शुश्रुवे कळकळरवः सज्जितानां बलकीनाम् । वीरपानमिव कामिनीसैन्यं
मधु पपौ रतिरणाय । रवेरस्तमय/दनाथः श्रश्रीय (?) इव सन्ध्यातपस्फुरित-
७१
 
3 L. about 30 letters.
 
4
 
20
 
">