This page has been fully proofread once and needs a second look.

आचार्य दण्डिविरचिता
 
रेचयितुम भिनवदूर्वाश्यामलासु दिक्षु दृष्टयः । तावता च मद ( ग ? क)ल-

मातङ्गंगण्डशैलक्षरितदाननिर्झर जलप्रवाहचिक्किलदुर्गमं गव्यूतिमात्रमिव बलभ-

लङ्घयित्वा विरचितनिबद्धकण्टकम-
-
 

-
 
रोपरोधादसुलभपद निवेशस्थानमध्वानं
 

 
तिपरिक्षेपमतिविश।लाभ्यन्तरविभक्तवल्लभतुरङ्गमन्दुरमौपवाह्यस्थानस्थापितविकट
 
1
 
>
 

 
पटमण्डप प्रदूष्यसञ्जवनमिह....टानां तृणकुड्यः सन्तु, गुप्तिरेवं भविष्यति ।

अत्र गोण्यः श्रेणीक्रियन्ताम् अत्र फेलादवस्थाप्यताम् (!)। इद्द महानसमेव दीर्घः

स्खण्डपटः कृत्स्नमेतत्परिक्षिपति तृणमदूरेच्छोदिषेयमाहरत कुमाराः पुरा परह

हरन्ति संहरताशु पानीयं भृङ्गारदृष्टि तिषु पुरा दोहान्तिकं कलुषयति (?) कोऽयं

दर्पो यदन्यावासमध्येनाचकितं गम्यते । नन्वियं रत्नरचिता वृतिः किमिति

भज्यते, प्रगुणोऽयं देशः, किन्नु भयानकोऽयं वल्मीकः, कच्छोऽयं सच्छायः,

सरित्पुनरनियतामरगराज्यमिदं ( १ ) गुल्ममण्डलमासनं तु मतहस्तिस्निग्धो-

ऽयं न्यम्रोघः पर्यन्तास्तु नातिशुद्धाः शुद्धोऽयं नक्तमालपरिधिः । अदूरे तु

सुरदसूनापणाधिक्षामूखयस्त्वमग्र प्रहित स्वर्गेऽपि न कमग्री: (१) अग्रही पुर्म गृहीतानि

स्थानानि बहूनि बलिनो राजवल्लभाः । किंकृतेऽस्य प्रथमं प्रेषितोऽसि । ननु

विशदाः पर्यन्तभू (म) यः कृष्णेयं भूमिरवरवर्णा, न मे ब्राह्मणस्य

मङ्गल्या मळयोपपाध्यायशुक्लैव चिरमन्विष्टा (?) कथं मे क्षत्रत्रन्धोः पीतेयं वैश्ययोग्या

भूमिः स्थानायोपकल्पिता । रक्तेव चक्षीरपक्षिणी च नात्र भूरियं तु सारिण्युत्खाते

रक्तवालुका नात्यम्भोवचूषणी स्वपांसुप्रतिच्छन्न पटाप्रतिपथमपगच्छत लम्बन्ते

वैव कथिकाः प्रविष्ट एव सर्वः कटकजनो मुक्तास्मत्पुरुषो वशदान तिवीरमत्र

भ्राम्यतां नो नैकोऽपि कमभिगन्ता नाद्यापि दृश्यते (?) ... दुष्टदास्ये । ध्रुवं

धूर्तालापैः शृङ्खलिताः कस्य वा लम्या गतिरिह प्रबन्धसङ्कटा कण्ठदघ्नमदकर्दमा
 

 
-----------------------------------------------------------------------------------------
[^
1.
 
2.
 
3
 
2
 
]. One folio (B of लष्क्र = 34 & A ल =झ्र = 35 ) is left blank.
 

[^2].
A space for 3 letters is left blank.
 

[^3].
L. about 4 letters
 
.