This page has not been fully proofread.

अवन्तिसुन्दरी ।
 
.द्यस्ताज.
 
.हमतिगुरुखरषोषमाकाशप्रचुरयान मसृष्टप्रायभूतलमसमायत-
.
 
दर्शितपक्षं त्वरितव्यतिकीर्णपूर्णवारितं त्रीतालं नाम, केचिलब्धदक्षिणपदं समश्चि
(त) वामगात्रं गात्रविषमं समासनं विभक्तपाणिसंक्रान्तं ससौष्ठवं पञ्चपणिरताः
पञ्चवान्नाम (१) केचिद्वेल्लितसूपविष्टोद्यतसमाहितं निक्षिप्तप्रथमगात्रं पुनः पुनर्गृहीत-
पाणयः पक्षपयदर्शितस्त्वरितगामिनो (!) द्राषितं नाम, केचिदुत्पन्यस्तबद निषण्णा-
स्त्रचश्चिताः ( ? ) सम्यगुच्छ्रिता वैहायसस्थिरघुरा बालस्पृष्टभूमयो भूमिशायित-
मुसलवर्तनक्षमाभ्यां स्वल्पेऽप्यध्वनि सुबहु .... मन्तरिं नाम सप्तयः समादर्शयन् ।
 
3
 
T
 
2
 
अथ केचन धुरितमार्गपक्षप्रवर्तित मुत्क्षिप्ताश्चितशिरोधरं मायूरं नाम-
केचन संवर्तितमधुरत्वरितगात्रं सुब...., केचन समायतस्तब्धकाय मतिखरमृदुत्व-
रितगात्रं प्रस्मारितधुरितत्वरितवीक्षितं स्थितवामं नाम, (केचन) त्वरितपक्षपूर्व
विमुक्तपश्चिमम (न ? ब)नतपूर्वगात्रं.... नाकुलं नाम, केचन त्वरितवीक्षितमभक्षिण,
पल्लवं प्रचुरपूर्वष्ठविकम्पिनि (?) स्पृष्टगात्रं भद्रपश्चिमासनं बेलगात्रं नाम, केचना-
6
 
ञ्चितमधुरकम्प .... गन्त उपगगनं स्पृशन्त इव भुवनमतिखरखुरघोष तुलित
निस्वनं रुद्धगात्रं मुक्तवलाहकं नाम, केचन प्रचलितफलजघनरन्त्रकटिकर्णकङ्कण-
सोदरकटाक्षकेश..... रश्रोणिकर्मपृष्ठ मे कनाळि कयार्धयोजनक्षमं सामुद्रस्वस्थपाता-
नुयातपोतानुकारिणमुरक्षुभितलव मार्ग नाम, समभिपत्य सादिमनोनुगामिनो जग्मुः ।
 
7
 
नैकलीलादर्शितवीरतरुणा मद्रवाहैश्च वाहैः कुञ्चिता कुञ्चितासनमृद्ध-
संपु(१)क्षिप्ताक्षिप्तक्षिप्राक्षुभितगात्रावरैरुपकण्ठप्रमाणेन धैनवीं गतिमनुसरद्भिर्निहं
 
5
 
1. A space for 5 letters is left.
 
2.
 
7
 
3. L. about 4 letters.
 
4.
 
16
 
12
 
5. L. aboat 36 letters.
 
6.
 
82
 
7.
 
3
 
}}
 
""