This page has been fully proofread once and needs a second look.

आचार्यदण्डिविरचिता
 
केचियमान चरणा इव क्षिप्रमुक्तभुवो विनमितो र्ध्वकन्धरा सन्त
राः सङ्किरन्त
इव पाणिभ्यामुरगा इव प्रारभन्त लङयितुम् ।
 
..

 
त (दै ? भै)
के बाहीकाः संपिण्डितपूर्वगात्रमवरार्धविकृष्टं वैहायसं वाधान-

मवलव्यतिकीर्ण(?) कलविहाइव सहितं नाम नीचैर्गतं मार्गमदर्शयन् ।
 

 
अन्ये वैहायसोरस्कं सुसंरम्भविलम्बितमुभयतः सुविस्पष्टोदाह (?) पादान्त-

रमविरतायतरश्मि प्रमुक्तमायतं नामानुतिष्ठन् ।
 

 
अपरे केदारविषम कर्दमाइमधानादिषु बाह्यमानप्रतिपन्नपाणयो नतबंखन-

श्रमेऽप्यतिष्ठन्तः सन्नं नाम समभिपेदिरे (?) ।
 

 
तथापरे मसलीलया प्रनृत्यन्त गच्छन्तस्तथा च वक्रतरं वंखन्तो

बानुवृतं नामाम्यवर्तन्त ।
 

 
केचित्तु नीचैर्गतेषु शोभनतरं किञ्चित् किञ्चित् पूर्वार्धोपवेशनमल्प-

संक्रान्तिविकम्पितशिरस्कं प्रकीर्णगात्रं प्रकीर्णकं नाम प्रायोजयन् ।
 

 
अन्ये ऽनरूपरत्युपविषा(?) पर रार्षदर्शित क्रीडा कारवंखित प्रकीर्णगात्रं प्रकीर्णतरं

नाम, केचिद्दर्पितपूर्वगात्रा बेल्लित जानुकूर्चकूणिताः सुनिवेशितशरीरा बेनुदञ्चि-

तोद्यतमल्पे संक्रान्ते (?) वहन्तः संवृतसमशिरस इव बेल्लितं नाम, केचिदाशु

गृहीतपाणयो विभक्तपार्श्वसङ्कान्तयोऽपरार्धनिषण्णखेलगामिन (?) सिंहागतं नाम,

केचिदचिरमास इव पूर्वगात्रास्थिताकाशाश्चरणैरञ्चितोद्वेल्लितैः समविभक्तपार्श्व-

बँखिताः स्वस्तिष्ठाहितं नाम, केचिदञ्चितवामचरणा दक्षिण बुलुखित-
[^1]-
भूतलाः शिखासाभिविधितोऽल्पे संक्रान्ते वहन्तो निषण्णाचलिता (?) शारभं नाम,

केचिदपरचरणनमितभूमयो वैहायसंपूर्वका या बहुप्रकारप्रलङ्घना व्यक्तबिमर्द-

गात्रदर्शित कीडाः शरमकीडं नाम, केचिस्पिण्डित विभक्तगात्रं दर्शिनामिनिषण्ण (?).

समसंस्कारमूर्मिंगतं नाम, केचिदश्चितविधुतशिरस्कं दर्शितनाभि सुसमाहितपरि-
to

 
-----------------------------------------------------------------------------------------
[^1].
Shall we read सुरलिखित.