This page has not been fully proofread.

आचार्यदण्डिविरचिता
 
केचियमान चरणा इव क्षिप्रमुक्तभुवो विनमितो कन्धरा सन्त
इव पाणिभ्यामुरगा इव प्रारभन्त लङयितुम् ।
 
..त (दै ? भै)
के बाहीकाः संपिण्डितपूर्वगात्रमवरार्धविकृष्टं वैहायसं वाधान-
मवलव्यतिकीर्ण(?) कलविहाइव सहितं नाम नीचैर्गतं मार्गमदर्शयन् ।
 
अन्ये वैहायसोरस्कं सुसंरम्भविलम्बितमुभयतः सुविस्पष्टोदाह (?) पादान्त-
रमविरतायतरश्मि प्रमुक्तमायतं नामानुतिष्ठन् ।
 
अपरे केदारविषम कर्दमाइमधानादिषु बाह्यमानप्रतिपन्नपाणयो नतबंखन-
श्रमेऽप्यतिष्ठन्तः सन्नं नाम समभिपेदिरे (?) ।
 
तथापरे मसलीलया प्रनृत्यन्त गच्छन्तस्तथा च वक्रतरं वंखन्तो
बानुवृतं नामाम्यवर्तन्त ।
 
केचित्तु नीचैर्गतेषु शोभनतरं किञ्चित् किञ्चित् पूर्वार्धोपवेशनमल्प-
संक्रान्तिविकम्पितशिरस्कं प्रकीर्णगात्रं प्रकीर्णकं नाम प्रायोजयन् ।
 
अन्ये ऽनरूपरत्युपविषा(?) पर रार्षदर्शित क्रीडा कारवंखित प्रकीर्णगात्रं प्रकीर्णतरं
नाम, केचिद्दर्पितपूर्वगात्रा बेल्लित जानुकूर्चकूणिताः सुनिवेशितशरीरा बेनुदञ्चि-
तोद्यतमल्पे संक्रान्ते (?) वहन्तः संवृतसमशिरस इव बेल्लितं नाम, केचिदाशु
गृहीतपाणयो विभक्तपार्श्वसङ्कान्तयोऽपरार्धनिषण्णखेलगामिन (?) सिंहागतं नाम,
केचिदचिरमास इव पूर्वगात्रास्थिताकाशाश्चरणैरञ्चितोद्वेल्लितैः समविभक्तपार्श्व-
बँखिताः स्वस्तिष्ठाहितं नाम, केचिदञ्चितवामचरणा दक्षिण बुलुखित-
भूतलाः शिखासाभिविधितोऽल्पे संक्रान्ते वहन्तो निषण्णाचलिता (?) शारभं नाम,
केचिदपरचरणनमितभूमयो वैहायसंपूर्वका या बहुप्रकारप्रलङ्घना व्यक्तबिमर्द-
गात्रदर्शित कीडाः शरमकीडं नाम, केचिस्पिण्डित विभक्तगात्रं दर्शिनामिनिषण्ण (?).
समसंस्कारमूर्मिंगतं नाम, केचिदश्चितविधुतशिरस्कं दर्शितनाभि सुसमाहितपरि-
to Shall we read सुरलिखित.