This page has been fully proofread once and needs a second look.

जयमङ्गलाक्रोडपत्रम्
 
साधवोऽन्ये त्वसाधव इत्यसन्दिग्धं लधुनोपायेन संस्कृतभाषास्वरूपं लभ्यते । "प्रयोगा-
नुसारिण्या भाषया भाव्यं न तु व्याकरणनियमस्तत्रोपयुक्त" इति नव्यमतानुसारेण
भाषास्थैर्यं कथमप्यसम्भवि, उत्तरोत्तरभाषाकाले पूर्वपूर्वभाषाज्ञानस्य लुप्यमान-
त्वात्पूर्वसन्दृब्धानामर्थानामैतिहासिकानामस्तमयायैव कारणं स्यान्न तु सर्वज्ञता-
सम्पतये उद्देश्यभूतायै, इति भयेन भारतीयराजनीतिज्ञाः --
 
"शास्त्रदृष्टिर्गुरोर्वाक्यं तृतीयस्स्वात्मनिश्चयः"।
 
इत्युक्तप्रकारेण प्रत्यक्षानुमानागमशक्तिदेशकालपुरस्सरार्थसाधनविनियोग-
लक्षणां क्रियामुन्नतेर्बीजमाहुः । तदेवं नीतिरूपं धर्मस्य सुन्दरतमं स्वरूपम् । एता -
दृशशक्तिसम्पत्तिः सरस्वत्युपासकानामेव सम्भवतीति पूर्वं निर्णीतमेव । अन्येषां तु
प्रयोगानुसारिणी शक्तिरुद्देश्यविपरीतत्वाद्विसंवादिनी न विस्रम्भणीयतामर्हतीति
भारतीयनीतिविदां सिद्धान्तः । युक्तश्चायम् । यत् वैयक्तिकं कार्यमधिकृत्य प्रयोगे
क्रियामाणे तस्यासफलत्वे तद्व्यक्तेरेव विनाशः स्यात् । अथवा कथञ्चित्
नीतेः वैयक्तिककार्यप्रयोगद्वारा सिद्धान्तान्वेषणे क्रियामाणे असफलप्रयोगैः पूर्व-
भाविभिर्नाशो व्यक्तिमात्रस्य स्यादिति । नीतेरितरत्र विषये तथा प्रयोगमार्गानुसरणे
कदाचिदनुज्ञार्हत्वेऽपि सर्वजनमधिकृत्य प्रस्तुते <flag>राजनीतिप्रयोगेपि</flag> तथामार्गानुसरणे
सिद्धान्तान्वेषणात् प्रागेव सर्वराष्ट्रनाशः प्रसज्येतेत्यनर्थायैव स्यात् । तस्मात् --
"मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् ।
सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् । किरात॰ २-३३
इति पन्था एव भद्र इति भारतीयराजनीतिर्मन्यते । अयं च सिद्धान्तः पूर्वोत्तरपक्ष-
मुखेन पूर्वोद्धृतैर्वाक्यैर्जयमङ्गलाकृता स्थिरीकृतः ।
 
एतेन लेखेन आनन्दप्रभामिश्रिता ज्ञानप्रभैव शक्तितत्त्वं भवति इति पर्यव-
सितम् । यथा नीतिः धर्मस्य सुन्दरतमं स्वरूपम् तथेयं ज्ञानप्रभापि शक्तेः बोध्या ।
अत्र इदमप्यनुसन्धेयम्-यत् विना योगसम्बन्धं ईशसमवेतज्ञानप्रभा पूर्णतया अस्मासु
भानविषया न भवतीत्यतः अपेक्षितः योगसम्बन्धः । स च अग्रे समाधिविचारे स्फुटी-
भविष्यति ।
 
आनन्दप्रभामिश्रणं च ज्ञानप्रभायां नीतिमार्गानुसरणे कथं भवति इत्ययमंशोऽपि
मूलटीकायां स्फुटीकृतः । विस्तरभयान्नोच्यते ।
 
------
 
[^१]. "जयमङ्गलाग्रन्थोऽयं अनधीतशास्त्राणां म्लेच्छानां नीतिमुपक्रम्य, अपनयबाहुल्या-
च्चैते शास्त्रविद्भिरुहासीक्रियन्ते इति पञ्चदोन वाक्येन वर्णाश्रमहीनानां भारतीयजनपदात्-
तात्कालिकोद्वासनदर्शनाद्वौद्धानां भारतवर्षतो निष्कासनकालिक इति निर्णीयते ।
 
यद्यपि मुद्रितपुस्तके इदं वाक्यं "अपनयवाहुल्याच्चैते शास्त्रविद्भिरुदासीक्रियन्ते" इति
दृश्यते, तथापि --