This page has been fully proofread once and needs a second look.

इति पद्योक्तेषु आक्षेपसमाधामनप्येकं कर्तव्यमस्ति । आक्षेपाश्च पुनः पुनर्नूतना उद्भूता भवन्ति । तेषां समाधानार्थं पुनरपि अन्यस्य टीकाग्रन्थस्य निर्माणमावश्यकं भवति । अन्यथा ग्रन्थे अप्रमाण्याशङ्काकवलितत्वानुपयोगित्वादिभिः दुष्टत्वमापद्येतेति नूतनाक्षेपसमाधानाय चिकीर्ष्यमाणस्यास्य "वैदिकसिद्धान्तसंरक्षण्या" --- ख्यस्य टीकाग्रन्थस्य प्रयोजनवत्वं स्फुटं भवेत् ॥
 
अर्थशास्त्र-प्रयोजनम्
 
अर्थशास्त्रारम्भस्य प्रयोजनं किमिति चेदुच्यते । स्थापितेऽपि लोकतन्त्रे लोकमतं शासनसञ्चालनायापेक्षेतं स्वयमेव न प्राप्यते । तत् कथञ्चित् प्राप्तमपि अचिरादेवाननुकूलं भवति सत्वस्य शीलस्य चाभावे । तथा सति स्तब्धता मानः परस्परविरुद्धार्थकबुद्धीनामव्यवधानेनोत्पत्तिरूपा चपलता च नैयत्येन भवति । एतेषु दोषेषु समुद्भूतेषु सत्सु भ्रान्तिप्रमादविप्रलिप्सादयो दोषाः स्वयमेवोत्पद्यन्ते । तेन लोकमतं प्रतिकूलं भवति । नियतफलप्राप्तिरपि शास्त्रमन्तरा न भवितुमर्हति सन्दिग्धे फले प्रवृत्तिस्तु नीत्यपसिद्धान्तः । अतः फलप्रमाज्ञानार्थं शास्त्रारम्भस्य आवश्यकता । शास्त्रप्रसूतं ज्ञानं पूर्वपरम्परया सर्वज्ञेश्वरात् प्राप्तं यत् तदेव ज्ञानं यद्यस्मिन्निष्ठं भवति तदा तत्र नित्यज्ञानावृत्तिविषयताशून्यत्वरूपं प्रमात्वमक्षुण्णं भवति ॥