This page has been fully proofread once and needs a second look.

इति पद्योक्तेषु आक्षेपसमाधामनप्येकं कर्तव्यमस्ति । आक्षेपाश्च पुनः पुनर्नूतना उद्भूता भवन्ति । तेषां समाधानार्थं पुनरपि अन्यस्य टीकाग्रन्थस्य निर्माणमावश्यकं भवति । अन्यथा ग्रन्थे अप्रमाण्याशङ्काकवलितत्वानुपयोगित्वादिभिः दुष्टत्वमापद्येतेति नूतनाक्षेपसमाधानाय चिकीर्ष्यमाणस्यास्य "वैदिकसिद्धान्तसंरक्षण्या" --- ख्यस्य टीकाग्रन्थस्य प्रयोजनवत्वं स्फुटं भवेत् ॥