This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
केनासीनः सुखमकरुणे नाकरादुद्धृतस्त्वं

विक्रेतुं वा समभिलषितः केन वास्मिन्कुदेशे ।

यस्मिन्वित्तव्ययभरमहो ग्राहकस्तावदास्तां
 
Acharya Shri Kailassagarsuri Gyanmandir
 

नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोऽपि ॥ ४६ ॥

 
न श्वेतांशुवदन्धकारदलनादुद्योतिता रोदसी

नाप्यैरावतवन्निरस्तदितिजत्रासः
 
कृतो वासवः ।
 

नो चिन्तामणिरत्नवत्रिभुवने छिन्ना विपच्चार्थिनां

भूत्वा तस्य हरेरुरःप्रणयिना किं कौस्तुभेनार्जितम् ॥ ४७ ॥

 
सिन्धुस्तरङ्गैरुपलाल्य फेनान् रत्नानि पङ्कैर्मलिनीकरोति ।

तथापि तान्येव महीपतीनां किरीटकोटीषु पदं लभन्ते ॥ ४८ ॥

 
सन्त्यन्ये झषकेतनस्य मणयः किं नोल्लसत्कान्तयः
 

किंवा तेऽपि जनेन भूषणपदं न्यस्ता न शोभाभृतः ।

अन्यः कोऽपि तथापि कौस्तुभमणिः स्फीतः स्फुरद्दीधिति-

र्यः पूषेव नभः समुज्ज्वलयति स्फारं मुरारेरुरः ॥ ४९ ॥

 
इक्केण कोत्थुहेण विणा विरयणाय रच्चिय समुद्दो ।

कोत्थुह रयणंपि उरे जम्स्स वियं सोविहु महग्धोघो ॥ ५० ॥
 

( इति रत्नान्योक्तयः ।)
 

 
अथ मौक्तिकस्य ।
 

 
यन्मुक्तामणयोऽम्बुधेरुदरतः क्षिप्ता महावीचिभिः

पर्यन्तेषु लुठन्ति निर्मलरुचः स्पष्टाट्टहासा इव ।

तत्तस्यैव परिक्षयो जलनिधेर्द्वावीपान्तरालम्बिनो
 

रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥ ५१ ॥

 
आः कष्टं सुविवेकशून्यहृदयैः संसर्गमाप्तं च तै-

र्
विक्रीतं बदरैः समं क्षितितले कुग्रामसीम्नि स्फुटम् ।

संविष्टं शठगाढमूढवदने वूघूत्कार दूरीकृतं
 

किं जानात्यगुणो जनो गुणमतो मुक्ताफलं रोद ( दि) ति ॥५२॥
 
For Private And Personal Use Only