This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहा-

दन्तःसत्त्वनिरूपणाय सहसा चूर्णीकृतं नाश्मना ॥ ३९ ॥

 
यामस्ते शिवमस्तु रोहणगिरे मतः स्थितिप्रच्युता

वर्तिष्यन्त इमे कथं कथमपि स्वप्मेनेऽपि मैवं कृथाः ।

भ्रातस्ते मणयो वयं यदि भवन्नामप्रसिद्धास्ततः
 

किं शृङ्गारपरायणाः क्षितिभुजो नाङ्गीकरिष्यन्ति नः ॥ ४० ॥

 
उत्तंसेषु ननर्त न क्षितिभुजां न प्रेक्षकैलेर्लक्षितः
 

साकाङ्क्ष लुठितो न च स्तनतटे लीलावतीनां क्वचित् ।

कष्टं भोश्धिचिरमन्तरेव जलधैर्देधेर्दैवाद्विशीर्णोऽभव-

त्खेलब्द्व्यालकुलाङ्ग घर्षणपरिक्षीणप्रमाणो मणिः ॥ ४१ ॥

 
पौरस्त्यैर्दाक्षिणात्यैः स्फुरदुरुमतिभिर्मित्रपाश्चात्यसङ्घै-

रौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि मणिक्यमेकम् ।

यद्येतस्मिन्कथंचित्कथयति कृपणः कोऽपि मालिन्यमन्यः

प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिरं संगिरन्ते ॥ ४२ ॥

 
ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्ययः खण्डकं
 

ते दृष्टाः प्रतिधाम दग्धमनसो विच्छिन्नसंख्याश्चिरम् ।

नो जाने किमभावतः किमथ वा दैवादहो श्रूयते

नामाप्यत्र न तादृशस्य हि मणे रत्नानि गृह्णाति यः ॥ ४३ ॥

 
पथि परिहृतं कैश्चिद्दृष्ट्वा न जातु परीक्षितं

विधृतमपरैः काचं मत्वा पुनः परिवर्जितम् ।

गवलगलनामन्यैः कृत्वा प्रघृष्टमपण्डितै
 

र्मरकतमहो मार्गावस्थं कथं न बिडम्बितम् ॥ ४४ ॥

 
वणिगधिपते किंचिद्ब्रूमस्त्रपामिह मा कृथाः

कथय निभृतं केयं नीतिः पुरे तव संप्रति ।

मरकतमणिः काचो वायं भवेदिति संशये
 

लवणवणिजां यद्व्यापारः परीक्षितुमर्पितः ॥ ४५ ॥
 
For Private And Personal Use Only