This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
स्फटिकस्य गुणो योऽसौ स एवायाति दोषताम् ।

धत्ते स्वच्छतया छायां यतो मलवतामपि ॥ २८ ॥

 
सुधाकरकरस्पर्शाहिदेर्द्रवसि सर्वतः ।

चन्द्रकान्तमणे तेऽन्तर्मृदुत्वं लोकविश्रुतम् ॥ २९ ॥
 

 
वपुःपरीणाहगुणेन तेभ्यो यशस्विनः किं मणयो भवन्ति ।

तथापि चूडासु महीपतीनां त एव खेलन्ति न गण्डशैलाः ॥ ३० ॥

 
काचो मणिर्मणिः काचो येषां ते बहवो जनाः ।

विरलास्ते पुनर्येषां काचः काचो मणिर्मणिः ॥ ३१ ॥

 
मणिर्लुठति पादाग्रे काचः शिरसि धार्यते ।

परीक्षककरप्राप्तः काचः काचो मणिर्मणिः ॥ ३२ ॥

 
त्यज निजगुणाभिमानं मरकत पतितोऽसि पामरे वणिजि ।

काचमणेरपि मूल्यं लभसे यत्नादपि श्रेयः ॥ ३३ ॥

 
नार्ध्घ्यन्ति रत्नानि समुद्रजानि परीक्षका यत्र न सन्ति लोकाः ।

आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराःराटैः प्रवदन्ति गोपाः ॥३४॥

 
भ्रष्टं नृपतिकिरीटाद्भूमौ पतितं तिरोहितं रजसा ।

विधिविलसितेन रत्नं जनचरणविडम्बनां सहते ॥ ३५ ॥
 

 
कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते ।

न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता ॥ ३६ ॥

 
विरम रत्न मुधा तरलायसे तव न कश्चिदिहास्ति परीक्षकः ।

विधिवशेन परिच्युतमाकरात्त्वमपि काचमणीकृतमीश्वरैः ॥ ३७ ॥

 
एकस्मिन्दिवसे मया विचरता प्राप्तः कथंचिन्मणि-

मूल्यं यस्य न विद्यते भवति चेत्पृथ्वी समस्ता ततः ।

सोऽयं दैववशादभूदतितरां काचोपमः सांप्रतं
 

किं कुर्मः कमुपास्महे क्व स सुहृद्यस्यैतदावेद्यते ॥ ३८ ॥

 
घाघ्रातं परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं
 

क्षिप्तं यद्व्रत नीरसत्वकुपितेनेति व्यथां मा कृथाः ।
 
२१
 
For Private And Personal Use Only