This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
अन्योक्तिमुक्तावली ।
 
स्फटिकस्य गुणो योऽसौ स एवायाति दोषताम् ।
धत्ते स्वच्छतया छायां यतो मलवतामपि ॥ २८ ॥
सुधाकरकरस्पर्शाहिदेवसि सर्वतः ।
चन्द्रकान्तमणे तेऽन्तर्मृदुत्वं लोकविश्रुतम् ॥ २९ ॥
 
वपुःपरीणाहगुणेन तेभ्यो यशस्विनः किं मणयो भवन्ति ।
तथापि चूडासु महीपतीनां त एव खेलन्ति न गण्डशैलाः ॥ ३० ॥
काचो मणिर्मणिः काचो येषां ते बहवो जनाः ।
विरलास्ते पुनर्येषां काचः काचो मणिर्मणिः ॥ ३१ ॥
मणिर्लुठति पादाग्रे काचः शिरसि धार्यते ।
परीक्षककरप्राप्तः काचः काचो मणिर्मणिः ॥ ३२ ॥
त्यज निजगुणाभिमानं मरकत पतितोऽसि पामरे वणिजि ।
काचमणेरपि मूल्यं लभसे यत्नादपि श्रेयः ॥ ३३ ॥
नार्ध्यन्ति रत्नानि समुद्रजानि परीक्षका यत्र न सन्ति लोकाः ।
आभीरदेशे किल चन्द्रकान्तं त्रिभिर्वराः प्रवदन्ति गोपाः ॥३४॥
भ्रष्टं नृपतिकिरीटाद्भूमौ पतितं तिरोहितं रजसा ।
विधिविलसितेन रत्नं जनचरणविडम्बनां सहते ॥ ३५ ॥
 
कनकभूषणसंग्रहणोचितो यदि मणिपुणि प्रतिबध्यते ।
न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता ॥ ३६ ॥
विरम रत्न मुधा तरलायसे तव न कश्चिदिहास्ति परीक्षकः ।
विधिवशेन परिच्युतमाकरात्त्वमपि काचमणीकृतमीश्वरैः ॥ ३७ ॥
एकस्मिन्दिवसे मया विचरता प्राप्तः कथंचिन्मणि-
मूल्यं यस्य न विद्यते भवति चेत्पृथ्वी समस्ता ततः ।
सोऽयं दैववशादभूदतितरां काचोपमः सांप्रतं
 
किं कुर्मः कमुपास्महे क्व स सुहृद्यस्यैतदावेद्यते ॥ ३८ ॥
आघातं परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं
 
क्षिप्तं यद्धत नीरसत्वकुपितेनेति व्यथां मा कृथाः ।
 
२१
 
For Private And Personal Use Only