This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
८२
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कुरु ।

केतकीकुसुमगन्धमोहितो नान्यतो रतिमुपैति षट्पदः ॥ ५१ ॥

 
मधुकर मा कुरु शोकं विचर करीरद्रुमस्य कुसुमेषु ।

घनतुहिनपातदलिता कथं नु सा मालती मिलति ॥ ५२ ॥

 
अपसर मधुकर दूरं परिमलबहुलेsपि केतकीकुसुमे ।

इह नहि मधुलवलाभो भवति परं धूलिधूसरं वदनम् ॥ ५३ ॥

 
दग्धा सा बकुलावली कवलितास्त्वेते रसालद्रुमाः

प्लुष्टास्तेऽपि विनिद्रपुष्पपटलीपीतातपाः पादपाः ।

भ्रातर्भृङ्ग दवाग्निना वनमिदं वल्मीकशेषं कृतं
 

किं संप्रत्यपि काननान्तरपरिस्पन्दाय मन्दायते ॥ ५४ ॥

 
दूरादुज्झति चम्पकं न च भजत्यम्भोजराजीरजो
 

नो जिघ्रत्यपि पाटलापरिमलं चूते न धत्ते रतिम् ।

मन्दारेऽपि न सादरो विच किलामोदेsपि संतप्यते
 

तन्मन्ये क्वचिदङ्ग भृङ्ग तरुणेनास्वादिता मालती ॥ ५५ ॥

 
अनन्यसाधारणसौरभान्वितं दधानमत्युज्ज्वलपुष्पसंपदः ।

न चम्पकं भृङ्गगणः सिषेवे कथं सुगन्धेर्मलिनात्मनां रतिः ॥ ५६ ॥

 
ये वर्धिताः करिकपोलमदेन भृङ्गाः
 

प्रोत्फुल्लपङ्कजरजःसुरभीकृताङ्गाः ।

ते सांप्रतं प्रतिदिनं गमयन्ति कालं
 

निम्बेषु चार्ककुसुमेषु च दैवयोगात् ॥ ५७ ॥

 
अलियुवा विललास चिराय यस्त्रिदशशैवलिनीकमलोदरे ।

विधिवियोगनियोगवशीकृतो गततरौ स मरौ रमते कथम् ॥ ५८ ॥

 
अपि दलन्मुकुले बकुले यया पदमदायि कदापि न [^१]तृष्णया ।

अहह सा सहसा विमुखे विधौ मधुकरी बदरीमनुवर्तते ॥ ५९ ॥

 
पादेनापहता येन जातीलुब्धेन मल्लिका ।

अहो दैवादलेस्तस्य बदर्यपि सुदुर्लभा ॥ ६० ॥
 

 
[^
१.] 'हेलया' इति पाठान्तरम्.
 
For Private And Personal Use Only