This page has not been fully proofread.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
श्रीहंसविजयगणिसमुच्चिता
अन्योक्तिमुक्तावली ।
 
प्रथमः परिच्छेदः ।
ॐ नमः शाश्वतानन्दसिद्धिसंतानदायिने ।
श्रीशङ्खेश्वरसत्पार्श्वतीर्थाधीशायतायिने ॥ १ ॥
यस्योत्तमाङ्गके सप्त फणा रेजुः फणाभृतः ।
किमु मन्ये सप्ततत्त्वपादपानां नवाङ्कुराः ॥ २ ॥
जयश्रियं यच्छतु पार्श्वदेवः सदेव निर्मापितपादसेवः ।
फणामिषाद्येन विदीर्णवादिस्मया नयाः सप्त धृताः खमौलौ ॥ ३ ॥
स्फुटाः स्फटाः सप्त विभान्ति यस्य रुचिप्रपञ्चोपचिताः सुमौलौ ।
जित्वेव सप्तापि कुलाचलान्कि धैर्येण पर्युन्नमिताः पताकाः ॥ ४ ॥
यत्पार्श्वदेवः समभीप्सितानि प्रदानतो भूवलयेऽत्र कामम् ।
वृन्दारकक्षोणिरुहामुपैति सवर्णतां स प्रभुरस्तु सिद्ध्यै ॥ ५ ॥
यः पार्श्वशंभुर्जयसौख्यलक्ष्मीसमर्पणे देवगणेः समत्वम् ।
धत्ते जगज्जन्तुगणैर्निकामं जेगीयमानप्रबलप्रभावः ॥ ६॥
श्रेयः श्रियं वितनुतां त्रिशलातनूज:
 
शिश्राय यं जिनवरं प्रणयान्मृगारिः ।
प्राणिप्रवासनसमुत्थसमग्रपाप-
व्यापापनोदकृतये किमु लक्ष्मलक्ष्यात् ॥ ७ ॥
 
१. ओमिति अवतीत्यौणादिके मप्रत्यये 'ज्वरत्वर-' इत्यूठि गुणे स्वरादित्वादव्ययत्वे
च सिद्धिः तस्मै परब्रह्मस्वरूपायेत्यर्थः अत्र धुरि मातृकायामिव ॐ नम इति पठितम-
न्त्रसिद्ध मन्त्रोपन्यासः प्रयोजनं चास्य निर्विघ्नमिष्टार्थसिद्धिरिति. २. 'महेन्द्रो मलयः सत्यो
हिमवान्पारियात्रिकः । गन्धमादन उदयश्च सप्तैते कुलपर्वताः ॥',
 
For Private And Personal Use Only