This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
८०
 
www.kobatirth.org.
 
Acharya Shri Kailassagarsuri Gyanmandir
 
काव्यमाला ।
 
मुग्धामनाप्तरजसं कलिकामकाले

बालां कदर्थयसि किं नवमल्लिकायाः ॥ ३६ ॥

 
विकटनितम्बायाः ।
 

बाला तन्वी मृदुतरतनुस्त्यज्यतामत्र शङ्कां
 

दृष्टा किं न भ्रमर चरता मञ्जरी भज्यमाना ।

तस्मादेषा रहसि भवता निर्दयं पीडनीया
 

मन्दाक्रान्ता विसृजति रसं नेक्षुयष्टिः समग्रम् ॥ ३७ ॥

 
मदनमवलोक्य निष्फलमनित्यतां बन्धुजीवकुसुमानाम् ।

वनमुपगम्य भ्रमरः संप्रति जातो जपासक्तः ॥ ३८ ॥

 
फुल्लेषु यः कमलिनीकमलोदरेषु
 

चूतेषु यो विलसितः कलिकान्तरस्थः ।

पश्याथ तस्य मधुपस्य शरद्व्यपाये
 

कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ ३९ ॥

 
स्वामोदवासितसमग्रदिगन्तराला
 

रक्ता मनोहरशिखा सुकुमारमूर्तिः ।

सेव्या सरोजकलिका तु सदैव जाता
 

नीतस्तदैव विधिना मधुपोऽन्यदेशम् ॥ ४० ॥

 
धिक्कावापि प्रलयानलैर्विटपिनो निर्दय भस्मीकृताः

किंवा दैवगजेन पङ्कजवनं निष्कन्दमुन्मूलितम् ।

किंवा हन्त कृतान्तकेसरिभयात्त्यक्तो मदः कुञ्जरै-

येनास्मिन्विरसे करीरकुसुमे हा भृङ्ग विश्राम्यसि ॥ ४१ ॥

 
यत्प्रोन्मत्तमतङ्गजाङ्गविगलद्दानाम्बुलोभभ्रम-

द्
भृङ्गाली किल कूजतीति विदुषां चित्ते विधत्ते धियम् ।

कर्णाभ्यर्णमुपेत्य किं ननु वदत्येषा शिरः कम्पनै-

र्मा
स्मान्वारय नाग देहि विततं दानं चलाः संपदः ॥ ४२ ॥

 
सोऽपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं
 

दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा ।
 
For Private And Personal Use Only