This page has been fully proofread once and needs a second look.

Shri Mahavir Jain Aradhana Kendra
 
www.kobatirth.org.
 
अन्योक्तिमुक्तावली ।
 
विश्वोपजीवोऽपि पिबत्यपो न पद्माकरे यद्यपि चातकोऽयम् ।

स्वार्थक्षयस्तस्य तृषातुरस्य लघुत्वमत्रास्ति न किंचिदस्य ॥ १८१ ॥
 

( इति चातकान्योक्तयः ।)
 

 
अथ चकोरस्य ।
 
Acharya Shri Kailassagarsuri Gyanmandir
 

चुलुकयसि चन्द्रदीधितिमविरलमश्नासि नूनमङ्गारान् ।

अधिकतरमुष्णमुनयो किमिति चकोरोऽवधारयति ॥ १८२ ॥
 

 
अथ सारसस्य ।
 

आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभि-

र्
भूयोऽपि प्रविजृम्भमाणनलिनं पश्यामि तोयाशयम् ।

इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः

शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ १८३ ॥

 
अथ टिभिस्य ।
 
ट्टिभस्य ।
स्वचित्तकल्पितो गर्वः कस्य नाम न विद्यते ।

उत्क्षिप्य टिट्टिभः पादौ शेते भङ्गभयाद्भुवः ॥ १८४ ॥

 
बक चटु तपसे त्वं शाखिनि क्वापि सान्द्रे
 

श्रय झटिति तटिन्याष्टिट्टिभ त्वं तटानि ।

इह सरसि सरोजच्छन्नगम्भीरदेशे

ललितगतिरिदानीं रंस्यते राजहंसः ॥ १८५ ॥

 
अथ मयूरपिच्छस्य ।
 

व्यजनैरातपत्रैश्च भूत्वा पिच्छैः कलापिनाम् ।

स्थानभ्रष्टैरपि कृतं परेषां तापवारणम् ॥ १८६ ॥

 
अस्मान्विचित्रवपुषश्चिरपृष्ठलग्ना-

न्कस्माद्विमुञ्चसि सखे यदिवा विमुञ्च ।

हा हन्त केकिवर हानिरियं तवैव
 

गोपालमौलिषु पुनर्भविता स्थितिर्नः ॥ १८७ ॥
 

 
इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारक
-
वृन्दारकराजपरमगुरुभट्टारक श्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्य-

पण्डितहंसविजयगणिसमुच्चितायामन्योक्तिमुक्तावल्यां स्थलचरज-

लचरान्योक्तिनिरूपकस्तृतीयः परिच्छेदः ॥ ३ ॥
 
For Private And Personal Use Only